________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||३८१४१०||
श्रीयत्रक-10 गुप्तः खयं वा गुप्तः कायवाङ्मनस्वात्मोपचारं कृत्वा अपदिश्यते आतगुप्तेति, दर्छ तसे य पडिसाहरेजा चशब्दात स्थावरेऽपि, 1011 सुशीला: ताङ्गचूर्णिः पडिसाहरेजचि इरियासमिति गहिता, अतिकम्मे संकुचए पसारए, इदानीं स्वलिंगकुशीला परामृश्यंते, तद्यथा-'जे धम्मलद्धं च ॥१९९॥
[णिधाय भुजे' वृत्तं ।। ४०१ ॥ जेत्ति अणिदिवणिद्देसे, लद्धं, नान्येपामुपरोधं कृत्वा लब्धमित्यर्थः, वेतालीसदोसपरिसुद्ध, चा विभाषाविकल्पादिपु, असुद्धं की लड़े असणादि निधायेति सन्निधिं कृत्वा तं पुण अभत्तत्थं, दुचरितं भत्तसेसं वा अब्भत्तट्ठो वा मे अज, एवमादीहि कारणेहिं सन्निधि काउं भुजति, विगतेण य साहटुं विगतमिति विगतजीवं तेनापि च साइटुरिति साहरिग, फासुगे देसे जंतुवजिते संहत्य यः स्नाति-प्रयत्नेनापि देशस्नान वा सर्वस्नानं वा करोति, किं पुण अहिकडेण?, जो धावती लूसयतीव वत्थं धावयति विभूसावडिताए, लूमयति णाम जो छिंदति, छिंदित्तु वा पुणो संधेति वा, पठ्यते च-लीसएजावि वत्थं लीसए नाम सेवते, अथवा सइठाणाई कारेति, अप्पणो वा परस्स वा तमेव कुथाणं, भट्टारगो भणति-अधाह से णाअणियस्स दूरे नग्नभावो हि णागणिगं ततो दूरे वर्तते, निर्ग्रन्थत्वस्येत्युक्तं भवति, उक्ताः पासत्यकुसीला । इदाणि सुसीला, 'कम्मं परिणाय दगंसि धीरे' वृत्तं ॥४०२॥ व्हाणपियणादिसु कलेसु तिविधेन तु उदगसमारंभे य कम्मबंधो भवति तमेवं।
ज्ञात्वा संसारगीतो दुविधपरिणाए परिजाणेज धीरो-जानको, यथा वा यैः प्रकारैः कर्म बध्यते तान् कर्मवन्धाश्रवान् छिदित्वा Vallन कुर्यादिति, एवं ज्ञात्वा वियडेण जे जीवति आतिमोक्खं विगतजीवं वियर्ड-तंदुलोदगादि यच्चान्यदपि भोजनजातं
विगतजीवं संयमजीवितानुपरोधकत् तेन जीवेयुः, केचिरं कालमिति जाव आदिमोक्खो, आदिरिति संसार: स यावन मुक्का, ततो वा मुक्तः, यावद्वा शरीरं त्रियते तावत् , किंच-पासुकोदकमोजित्वेऽपि सति ते बीजकन्दादि अभुंजमाणा, आदिग्रहणान्मू
दीप अनुक्रम [३८१४१०]
[212]