________________
आगम
(०२)
प्रत
सूत्रांक
||३००
३२६||
दीप
अनुक्रम [३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२ ] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः ॥१६१।।
Ka
यत एव हि मंदा नरकपाला मंदबुद्धय इत्यर्थः, नरकप्रायोग्यान्येव कर्माण्युपचितवंत इति, भृशं तप्यमाना अतितप्यमाना, जीवंति | मे जीवं, स एव ज्योतिषः समीपे गओ य जोतिपत्ता समीपगता भिन्ना पवने मत्स्यास्तप्यन्ते, किमंग पुण तत्ते, त एव च्छुढा अयोकत्रये वा सीतयोनित्वाद्धि मत्स्यानां उष्णदुःखानभिज्ञत्वाच अतीवाद्यौ दुःखमुत्पद्यते इत्यतो मत्स्यग्रहणं । किंचान्यत्-संत|च्छणं णाम ||३१३|| समस्तं तच्छणं णाम जत्थ चिउच्चिताणि वासिपरसुमादियाणि तं बलिओ जहा खयरकटुं तच्छेति एवं तेवि वासीहिं तच्छिअंति, अन्ने कुहाडएहिं कट्टमिव तच्छिअंति, महन्ति तावं णाम महंताणिवि तत्ताणि तच्छणाणि भूमीवि तत्ता, असाधूणि कम्माणि जेसिं ते असाधुकम्मी हत्थेहि य पादेहि य बंधिऊणं, रज्जूहि य जियलेहि य अउआहि य कडिकडगावंघेणं बंधिऊणं मा पलाइस्संति उहंसेन्ति या तथा पुरकवालफलग इव कुहाडहत्था तच्छेति, ते एवं संतच्छिता 'रुहिरे' वृक्षं ॥ ३१४ || रुहिरे पुणो चैव समृसितं, गोरुधिरं जंते छिअंताणं परिगलति, पुण्यं च तेषां वर्चस्फुटितान्यंगानि ते वर्चसा आलितांगाः कुहाउपहारएहिं, भण्णंति-भंगे अपकवले, तम्मि चैत्र थियए रुधिरे उब्बतेमाणा परियमाणा य पर्यति, ण णेरइए फुरंते उकारिगा च, धूवं च जहा सिलिसिलेमाणा पुरुफुरुते य, सज्जो मच्छे व अयोकचल्लेसु पयंति सज्जो मच्छेति जीवंते, अथवा सज्जो कमच्छे सञ्जो हते, अध विजिगाए चैत्र वसाए, अयोकबहीणीत्ति अयोमयाणि पात्राणि, एवमपि ते छिन्नगात्रा स्ताड्यमाणाः पाट्यमानाश्थ 'ते तत्थ मसीभवंति 'वृक्षं ॥३१५॥ छारीभवंति वा, न म्रियंते, तिब्बा अतीव वेदनानुबन्ध्धा न लोमं देवं गतं, इतरहा तु अतितिव्यवेदणा इति, पठ्यते - क्रम्माणुभागं सीतं उसिणाणुभागं वेदेति, भूयो २ वेदेती भूअणूवेदयंति, तेण दुक्खेणं दुक्खंति, सोयंति जूरंति इह दुकडेहिं अड्डारसहिं डाणेहिं 'तेहिंपि ते लोलुअसंपगाढा' वृत्तं ||३१६ || तस्मिन्नपि ते पुनर्लोलुगसंपगादे अणं
[174]
| उपज्योति
रादि
॥ १६१ ॥