________________
आगम
(02)
प्रत
सूत्रांक
||३००
३२६||
दीप अनुक्रम
[३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्री सूत्रक्रताङ्गपूर्णिः
॥१५४॥
जीवभावविभत्ती, अजीवाणं मुसाणं वण्णादि ४, अमुत्ताणं गतिठितिअवगाहादि एताए एव छविधाए विभचीए जं जत्थ जुजति तं तत्थ जोड़तव्यं । केरिसं तत्थ वेदणं वेदेति ?, उच्यते 'पुढविकासं अण्णष्णकक्कसं' गाथा ||३७|| केरिसं पुण पुढविकासं ?, से जहा णामए असि० विभासा, तीसु पुढविसु परइया उसिणपुढविकासं वेदेति, अण्णष्णुत्रकमो णाम मोग्गरमुसुंडिकरकय०, अथवा लोहितकुंथुरूवाणि छट्ठीसत्तमीसु पुढवीसु विउव्वंति, णिरयपाला णाम अंबे अम्बरिसी चेव०, ते पुण नाव तच्चा पुढवी, सेसासु पुण अणुभाववेदणा चैव वेदेति, अणुभावो नाम 'इमीसे स्यणप्पभाए पुढवीए णारया केरिसयं फासं पचणुब्भवमाणा विहरंति ?, से जहाणामए - असिपचेति वा, से जहाणामए अहिमडेति वा गोमडेइ वा, वण्णा काला कालोभासा, एवं उस्सासे, अणुभावे सन्वासु पुढवी, णिरयवालबंधणंति बुतं, ते इमे पण्णरस परमाधम्मिया णिरयपाला, तं०-अंबे अंबरिसी चेव, सोमे सबलेत्ति यावरे । रुद्दोवरुद्दो काले य, महाकालेत्ति यावरे ॥६८॥ असिपत्ते घणु कुंभे, बालू वैतरणीति या । खरस्सरे महाघोसे, एता पण्णरसाहिते ||६९|| जो जारिसवेदणकारी सो तेण अभिधाणेण अभिधीयते, 'अंबरादीणं'ति तत्थ अंबरं- आगासं विति, तत्थ र 'धाडेन्ति' गाथा ॥ ७० ॥ विधंति णस्समाणे य सरेहिं णिसुंभंतित्ति, आघ दूरपतिट्ठाणे अच (न्ध)तमसे, केइ पुण साभाविगे चेव आगासे अंबरतले वा सत्तट्ठतलप्पमाणमेत्ताई उब्बिहित्ता पाडिन्ति अंबरिसाओ, हत उवहते यहिते० गाथा ॥ ७१ ॥ उपेत्य हता- ताडिता, णिस्सण्णा नाम मूर्च्छावशान्निःसंज्ञीभूताः भावे णिच्चेयणे चैव भूमितलगते कप्पणीहिं मंसमिह कप्पेन्ति सागरिका वा रथकारा वा जहा कुहाडेहिं तच्छंति, विदलको नाम विदलं जहा फोडेंति दिग्बचउगच्छेएण कर्डेति । 'साइणपाडणतोडण गाथा ||७२|| ते अंगोवंगाई साडेन्ति, संधीओ त्रोडंति, तुत्तएण तुदंति, सूईहिं विन्झ
[167]
विभक्तिः
॥ १५४॥