________________
आगम
(०२)
प्रत
सूत्रांक
||३००
३२६||
दीप अनुक्रम
[३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रताम्रचूर्णिः ॥१५२॥
रियविभत्तिए अज्झयणस्स चचारि अणुयोगदारा, ते परूवेऊन अज्झयणत्थाहिगारो परगावास जाणितब्बो मेरइया य जो णरगाणं णिश्यागमणं, स वा उद्देसत्थाधिगारो दोमुवि उद्देसएस णेरइयाणां णाणाविधाओ वेदणाओ, णामणिफण्णो णिक्खेवो परगस्स छको, तथा चाह-'णिरए छक्कं गाथा (६२) दव्यणिरओ तु इहेब जो तिरियमणुए असुद्धठाणा चारगादिखडाकडिल्लमटंगावंसक डिल्लादीणि असुभाई ठाणाई, जाओ य णरगपडिसूचियाओ वियणाओ दीसंति, जहा कालसोअयरिओ चारगादि मरितुकामो वेदणासमण्णाओ अडारसकम्मकरणाओ वा वाधिरोगपरपीलणाओ वा एवमादि, अथवा कम्मदव्यणरगो णोकम्म० वा, तत्थ कम्मदव्यणरगो रगवेदणिज्जं कम्मं बद्धं ण ताव उदिज्जति तं पुण एगभविय बद्धाउओ य अभिमुहणामगोयं, णोकम्मदव्वणरगो य, तत्थ णोकम्म० णाम जे असुभा इहेब सद्दफरिसरसरूवगंधा, खेत्तणरगो परगावासा चउरासीति णरयावाससतसहस्सा, कालणरगा वा जस्स जेचिरं रगेस द्विती, भावणरगो जे जीवा गरगाउयं वेदंति णरगपयोगं वा जं कम्मं उदिष्णं, अथवा ससत्तसहस्सा काण, गरगा वा वरसगंधफासा इव कम्मुदयो णेरइयपायोग्गो जहा काल सोयरियस्स इह भवे चैव ताई कम्माई नेरइयभावभवितारं भावनरकः, सोऊण णिरयदुक्खं तवचरणे होइ जइयां, उक्ता नरकाः। इदाणीं विभत्ती, सा णामादि छन्निधा, तंजाणामविभत्ती ठेवणाविभत्ती ० णामविभासा कंठ्या । ठवणविभत्तिम्मि भासावतव्यता, दव्यविभत्ती दुविधा- जीवविभत्ती अजीवविभत्ती य, जीवविभी दुविहा जहा संसारत्थजीव विभत्ती असंसारत्य जीव विभक्ती य, असंसारत्थजीववि० दुविधा, दव्वे काले, दव्यतो य तिन्थसिद्धादि पंचद (स) भेदा कालओवि पढमसमय सिद्धादि, संसारत्थ जीव विभत्ती तिविधा, तंजहा इंदिय विभत्ती काय० भवतो विभत्ती, सासमासतो एगिंदिविभत्ती पुढविकायियादि, भवतो रइयभवादि। अजीवविभत्ती दुविधा-रूवयाजीवयविभत्ती अरुविया० य,
अस्य पृष्ठे पंचम अध्ययनं आरभ्यते
[165]
नरकादिनिक्षेपाः
॥१५२॥