________________
आगम
(०२)
प्रत
सूत्रांक
॥२७८
२९९||
दीप अनुक्रम
[२७८
२९९]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ४ ], उद्देशक [२], निर्युक्तिः [५६ ६१], मूलं [गाथा २७८-२९९ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सूत्रकृ जिचूर्णिः
॥ १५०॥
अह पुरापोसिणो एगे, राओवि उट्टितो संतो, सुहिरीमाणावि, एतं पुत्तणिमित्तं, अहया सव्वंपि तंनिमित्तमेव, 'बहू हिं' ति बहूहिं कृतपूर्वमेतत् तथा कुर्वन्ति करिष्यन्ति च ते तु के ?, जे 'भोगत्थाए इत्थियामि आवण्णा' अभिमुखं आवण्णा, सो पुण जो तासु अभितावण्णो सो तेस 'दासे मिए व परसेवा' दासबहुज्ञ्जते, मृगवच भवति, यथा मृगो वशमानीतः पाठ्यते मार्यते वा मुच्यते वा प्रेष्यते णाणाविधेसु कम्मे, पसूभृता इति पशुवत् बाह्यते, न च मदांधत्वात् कृत्याभिज्ञो भवति, पशुभृतत्वान्मृगभूतत्वाच 'न वा केयि'त्ति एभ्योऽप्यसौ पापीयान् संवृत्तः यस्य न केनचिच्छक्यते औपम्यं कर्तु अथवा 'ण वा केति'त्ति नासौ प्रव्रजितो न वा गृहस्थो जातः, नापि इहलोके नापि परलोके, 'एवं (यं)खु तासि वेणद्धं (तासि वेणप्पं ) ' वृत्तं । । २९६ ॥ एतदिति एतान् ज्ञात्वा इहलोगपरलोगिए दोसे तेण संघवं संवासं चत्ता हि भवेज, संथवो णाम उल्लासमुल्लावादाणग्गणसंपयोगादी, संवासो एगगिहे तदासने वा एतदेव तासि वेणप्पं जो ताहिं संथवो संवासो वा, संथवसंवासेहिं चैव इतरावि विष्णत्ती भवति, 'तजाइया इमे कामा' तज्जातिया णाम तन्विधजातिया, चतुर्विधा कामा, तंजहा- सिंगारा कलुणा रोहा बीभत्था, तिरिक्खजोणियाणं च, पासंडीणं च, एतदुक्तं भवति - बीभत्सं सेवेमानानां तेषां वीभत्था एव कामा, अकारी हि विगमं तं चेव, अथवा तदेव जनयन्तीति तज्जातिया मैथुनं ह्यासेवते, तदिच्छाए च पुनर्जायन्ते, उक्तं हि "आलसं मैथुनं निद्रा, सेवमानस्य वर्द्धते । 'वज्जकरि'ति वज्जमिति कम्मं वज्र्जति वा पार्वति वा चोष्णंति वा, तत्कुर्वन्तीति वजकरा, एवमाख्यातः तीर्थकरैः 'एवं भयण्ण सेयाए' वृत्तं ॥ २९७॥ इहलोकेऽपि तावद् भयमेतत् कुतस्तर्हि परलोके १, यत एव च भयंकरा इत्यतो श्रेयसे न भवति, तेन श्रेयः कामेभ्यः अप्पाणं निरंभित्ता, इहलोकेऽपि तावद् णिरुद्धकामेच्छस्स श्रेयो भवति, कुतस्तर्हि परलोकः ?, उक्तं हि " नैवास्ति
[163]
162
स्त्रयमिप्राप्तिः
॥ १५०॥