________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [५६-६१], मूलं [गाथा २७८-२९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
गोरथादि
श्रीसूत्रकताङ्गचूर्णिः ॥१४८॥
प्रत सूत्रांक ||२७८२९९||
दीप अनुक्रम [२७८२९९]
इति जात:-पुत्रः जातार्थः, जाताया वरं मे एस पुत्तो धणुदुल्लएण रम, गोरहगो णाम संगाडिला, मेल्लिया पुत्तिगा, श्रामणस्या
पत्यं श्रामणेरः तस्मै श्रामणेराय कुरु, रथे सुद्धं, तत्थ विलग्गो चेडरूवेहि समं रमतो, एवमादिस्थकारकता भवति 'घडिकम्मे हिं "डिडिमएणं ॥२९१।। गडिगा णाम कंटुल्लिगा चेडरूवरमणिका, डिंडिमगो णाम पडिहिका डमरूगोवा, चेलगोलो णाम चेल
मउ गोलओ तन्तुमओ, स तेनाप्यादिश्यते किमेसो रायपुत्तो?, सा भणति-माता हता रायपुत्तस्स, एसो मम देवकुमारभूतो, देवतापसादेण चेवाहं देवकुमारसच्छहं पुतं पसूता, मा हु मे एवं भोज्जासु, वासं इमं समभियावणं' अभिमुखं आपन्न अभिआवण्णं तेण णिवायं णिप्पगलं च आवसहं जाणाहि भत्ता!, जेणं चत्तारि मासा चिक्खिल्लं अच्छंदमाणा सुहं अच्छामो, उक्तं। च-"मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुपा। तत्कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ॥१॥" इधई वा इमो आवसहो सडितपडितो एतं संथवेहित्ति । 'आसन्दियं च णवत्तं ॥२९२॥ आसंदिगा णाम वेसमणगं, पावसुत्तगो णवएण सुत्तेण उणट्ठियापट्टेण चम्मेण वा, पाउल्लगा इति कट्ठपाउगाओ, ताहि सुहं चिक्खिल्ले संकमिज्जति, रति विरत्तेसु संकर्म वा करेमि चिक्खल्लस्स उपरि 'अउ पुत्तदोहलहाए' जाहे सा गुग्विणी तईयमासे दोहिलणिगा भवति तो णं दासमिव आणवेति आगलफलाणि च मग्गइति भत्तं ण मे रुचइ अमुगं मे आणेहि, जइ णायोहि ता मरामि, गम्भो वा पडिहित्ति, स चापि दासवत्सर्व करोति आणत्तियं, जेवि इह ण करिअंति तेऽपि संसारे णाणा विधाई दुक्खाई पाविजंति विलंबणाओ य, 'जाते फले समुप्पण्णे'धुत्तं ॥२९३॥ फलंकिल मनुष्यस्य कामभोगाः तेपामपि पुत्रजन्म, उक्तं च-"इदं तु स्नेहसर्वखं, सममाढ्यदरिद्राणाम् । अचंदनमनोशिरं, हृदयसानुलेपनम् ॥१॥ यत्तच्छपनकेल्युक्तं, बालेनाव्यक्तभाषिणा । हित्वा सांख्यं च योगं च, तन्मे मनसि वर्तते ॥२॥ लोके पुत्रमुखं नाम, द्वितीयं
॥१४॥
[161]