________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
एकवारि
श्रीसूत्रक
Dयेन प्रकारेण यथा सहस्रिकोऽपि स्कन्धावारः सिंहेनैकेन भजते, क्वचिच पन्थाः सिंहेन दुर्गाश्रयेण निःसंचरः कृतः, स च तद्भप्रत | साचूर्णिः हणोपायविद्भिः पुरुपैः छगलकं मारयित्वा तद्गोचरे निक्षिप्य पाशं च दद्यात् , तेन कुणिमकेन बध्यते, एकचारी नाम एक एवासौ सूत्रांक ॥१३३।। चरति, न तस्य सहायकृत्यमस्ति, उक्तं हि-'न सिंहवृन्दं भुवि दृष्टपूर्व"एवेत्थिया बंधंति' भावबंधेन, द्रव्यसंवुत्तो हि समुद्र
कूर्मों, पिहिता आश्रवा यस्य भावतः, स तु संवृत्तः भावकचरः, द्रव्यतो भाज्याः, पाशाः कूटादयः, भावपाशास्त्विमे-गतिविभ्रमे||२४७
|गिताकारहास्पादयः, यैर्भायो पाश्यते, संवृतोऽपि तावद्वध्यते, किन्नु योऽल्पवृत्तिरिति, अह तत्य पुणो नमयंतिसिलोगो।।२५५॥ २७७||
तस्मिन्निति तत्र, मूच्छित इति वाक्यशेपः, असंजमनतं पुनरने कैरुपायैर्नमयन्ति यद्यदिच्छंति तत्कारयन्ति, यथा रथकारः नेमिकाष्ठं तक्षन क्रमशो, यदि स एवं नतः 'यद्धे मिए व पासेण' यथाऽसौ मृगः पाशेन बद्धः मुमुक्षुः स्पन्दमानोऽपि न मुच्यते एवमसावपि विपयदानद्धः कुकुटुम्बकृतचीहिं व्याप्रियमाणोऽपि पुनर्विजिहीपुरपि न शक्रोत्यवसपितुं क्रव्यगृद्ध इव सिंहा, भावगाय,
| कुकुटुम्बव्यापारः कृष्यादिभिः व्याप्तः, कर्मभच्छिताः 'अह सऽनुतप्पती पच्छा' वृत्तं ॥ २५६ ॥ यथा कथिजनो जानन् । अनुक्रम
अजानन् वा विपमिश्रं पायसं भुक्त्वा तत्परिणामे वेदनोदये भृशमनुशोचते, एवं विवागमणिस्सा एवमिति योऽयमुक्तः विवागो [२४७
दारभरणादिपरिकेशः, विवेग इति चेत् भवति विवेच्यते येन भवः कर्म वा स विवेगः-संयमः एवं विवेगमानात, स्त्रीभिः संगमो
न कार्यः, काष्ठकर्मादिस्खीभिरपि तावत्संबासो न कल्पते, किमु सचेतनामिः १, दविओ नाम रागदोसरहितो, एगतो वासः संवास: २७७]
तदासणे वा संवसतो संथवसंलावादि, दोसा असुभभावदर्शनं भिन्नकथा वा स्यात् , उक्त हि-तदिन्द्रियालोचनसक्तद्रव्या:०"तम्हा उ बजए इत्थी' वृत्तं ॥२५७।। तसात्कारणात् इन्थी तिविधा, कथं वजए ? 'विस लित्तं कण्टगं णचा' विषेण दिग्धो विष
दीप
PASANAMEDIAS
॥१३३॥
[146]