________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१]
(०१)
श्रीआचारांग सूत्र
चूणिः २ अध्य०
प्रत
वृत्यक
[६२७१]
| हिण्डवति, अनेसिपि णीयल्लगाणं साहति, एवं ता पायं जराजिण्णं परिवदंति-समंता वदंति परिवदंति, जत्तियं तदा चिट्ठति । | भासंति वा, जेवि ण य परिवदंति देवतमित्र मण्णति तेवि 'णालं तब ताणाए वा सरणाए वा,' पर्याप्तमादिषु, पजसीए | अलं वीतरागो मोक्खस्म, भूमणे अलंकृता कण्णा अलंकृतं कुलं बद्धमाणेणं एवमादी, वारणे अलं भुत्तेणं गतेण वा एवमादि, | इह पजनीए, सो सिक्खगो पुब्वबंधुणेहेण विसीयमाणं सयमेव अप्पाणं अणुसासति, जेसिकरण बिसीतई णालं ते मम ताणाए वा सरणाए वा, परेण वा भण्पाति-णालं ते तब ताणाए वा सरणाए वा, जरारोगात केहिं अमिभूतस्स ताणं जहा णदिमादिएसु वुममाणस्म जाणवर्ग, जेण आवति तरति जं अस्सिता णि भयं वसंति नं सरणं, तं पुण दुग्गं पुरं पचतो वा पुरिसे वा, तुम-|| | पि नासि जालं ताणाए वा मरणाए वा, कोइ बुड़ादि वुडसरीरेण वा जराए अमिभूतो सो पुत्तादीणं दारिदाति अभिभूताणं वा ताणाए चा, जो पुण जराए अभिभूयति सोण हस्साए, तेण मज्झत्थं भविदव्यं, जति हसति हस्सो भवति, किं किर एयस्स। हसितेणं तित्थाणपलितस्स ?, असमत्थो य ण सकेति हसितुं, तेण ण हस्साए, 'ण किडाएति लंधणपहावणअफोडणघावणाति| अयोग्गो भवति, जुन्नरस वा 'ण रतीए'ति विसयरती गहिता, हसितललितउवगृहणचुंबणादीणि तेसिं अयोग्गो ‘ण विभूसाएजति जति विभृसेति आभरणादीहि तो हसिजति, भणियं च-"ण तु भूपणमस्य युज्यते, नच हास्यं कुत एव विभ्रमः | अध | तेषु प्रवर्त्तते जतो, धुवमायाति परां प्रपश्चनाम् ।। १॥ अत्यो धम्मो कामो तिण्णि य एयाई तरुणजोग्गाई। गनजुब्बणस्म पुरि
सस्स हाँति कंतारभृताई ॥ २॥ गतं अप्पसत्वगुणमूलट्ठाणं । इदाणिं पसत्थगुणमूलट्ठा, गाते 'इवेवं समुट्टिते अहो विहारापा इति एवं इच्चवं, जाणिना वकसेसं, किमिति ?, पत्तेयं सुभासुभा कम्मा, फलविवाग, अहवा जतो एवं ते मुहि० ण अलं जरमरण-IN
दीप अनुक्रम [६३७२]
A
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[65]