________________
आगम
(०१)
प्रत वृत्यंक
[-]
दीप
अनुक्रम
H
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [-], अध्ययन [ - ], उद्देशक [-], निर्युक्तिः [-] [मूल सूत्रा:]
श्रीआचारांगचूर्णिः
भार
बहुधुन किंवदन्त्या श्रीजिनदासगणिवर्यविहिता
मुद्रणप्रयोजिका — मालव देशान्तर्गतरत्न पुरीय (रतलामगत) श्री ऋषभदेव जी केशरीमलजी श्वेतांबर संस्था. मुद्रणकर्त्ता - सूर्यपुरीय श्री जैनानंद मुद्रणालय व्यापारयिता शा० मोहनलाल मगनलाल बदामी. श्री वीरस्य २४६८
संधिका मुद्रणस्य मुद्रण कारकाधीनाः
विक्रमस्य संवत् १९९८ पण्यं रूप्यकपंचकं
क्राइटस्य १९४१ प्रतय: ५००
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : ••• आचाराङ्गसूत्रस्य चूर्णे: मूल "टाइटल पेज"
[6]