________________
आगम
(०१)
प्रत
वृत्यक
[१६४
१६७ ]
दीप
अनुक्रम
[ ४९८
५०१]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [२,३], उद्देशक [-], निर्युक्तिः [३२०-३२२], [वृत्ति अनुसार सूत्रांक १६४-१६७]
श्री आचा काइयंभूमी वा गिहमज्यं, गिसुई अग्गुमरी, गेहिदुवारं उखाडचारिया, हिंगणं उग्वाडं, साराणंतरं, गिवचं पुरोहड, मडगं मृतराग सूत्र- ३)कमेव वच्च जत्थ छडिअति, उज्झति जत्थ तं हारियं, मडगलेणं मतगगिहं, जहां दीवे जोगविसए वा, धूमिया चियंग, | इंगालदाहसि वा जस्थ इंगाला उज्झति, खारो जत्थ तिचकुंतला उज्झति, गावी सुरमंतीस ममगाई सरीराई उवसमणत्थं उज्झति, ॥३७० ॥ अडिगाणि वा गाविआलोगे जत्थ गावीओ लिइंति, मट्टियाखागी जत्थ कुंभारा मट्टियं खर्णति, लोगो वा, सेओ पाणियमिस्तो पंको, जत्थ खलु पतिपणओ, जत्थ उडिया भूमी, आययणं, एतेसिं द्वाणाणि देसो वा उंबरपव्यंसि वा, प णाम जत्थ पत्ता- पुप्फा फला वा सुकविअंति, जग्गोइआसट्टषिलुक्ख पिप्परि, मालुगा वल्ली भवति, वणे वत्ति अंबवणमादी, चंपगवणमादी पत्तोवगतं बल्लीपुष्फोवगा जहा पुन्नागा, फलोवगा जहां कवित्यादी, णिच्छा उबगा, तंजतणं मंदिरुक्खादी, उपयोगं गच्छतीति उबगा से भिक्खू वा २ राओ वा वियाले वा बारगं णाम उचारमत्तओ, अप्पणगं परायगं वा जाइता अमिग्गहिओ धरेति न णिक्खिवति, विगिंश्चति वोसिरति, विसोहिति निल्लेवेति सेतमादाणं झामथंडिलादीसु परिद्वावेति तृतीयं समाप्तं ॥
डाणिसीहिगाउच्चारभूमिं पचस्स रुवाई, तेहिं रागो दोसो वा ण कायच्चो से भिक्खू वा २ वा जहेब जाई रुवाई 'ग सका चक्खुविसयमागयं ण दटुं जं तंनिमित्तं गमणं तं चयेज्ज, तंजा-चप्पाणि वा पुण्त्रभणिताई, कच्छादीवि य भणियन्ना, गाममादीणि पेच्छामो आगाराओ य पासायंताओ पहाविते तेसिं चेव, जहा सोपारए लित्ता, महामहावि एतेसिं महिमा, उम्मगं वालमादी, गंगरस्स वा गांमवहाणि गामघायाणि, आसकरणाणि आसा सिक्खाविअंति, रहचरियादिसु जह हत्थी सिक्खाविअंति, वेलुम्गाहा गहिता, उट्टगोणमहिसा उड्डाणाणि चैव सण्णादी, जुद्धाणि तेसिं चेव, मेंढगादीण य गियुद्धं सविवस खलीकरेति,
सप्तसप्तकाः
[382]
||३७० ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: द्वितीया चूलिकायाः चतुर्था सप्तसप्तिका 'शब्द-विषयक' एवं द्वितीया चूलिकाया: पंचमा सप्तसप्तिका 'रूप-विषयक'