________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [२९८-३०४], [वृत्ति-अनुसार सूत्रांक ६४-७१]
(०१)
पणाध्यक
प्रत वृत्यक [६४-७१]
श्रीआचा-| मदोसा 'एग साहम्मियं समुद्दिस्स' संसत्ता सागारिय सागणिय पाणेहिं वा, संजयपञ्चवाईए, सचेव वसही इत्थी चंभपचवाता, रांग सत्र- पासंडचारगादीहिं पञ्चवातो, चितिएण वा सोचवादी गाहावती सूयीसमायारा य बहुविहाण य सिजाण पिवेगो, 'ततिए जयंतच्छचूर्णिः
लणा' गाहा (३०७) सिद्धा चेव, तीसे पुण सेज्जाए छको णिक्खेवो णाम ठवणा गता, दब्वे सचित्ताचित्तमीसगा, (३०२) सचिना दुपद चतुष्पदअपदाणं, दुपदस्स मणुसम्मुवरिं, चतुष्पदस्स हस्थिसंधपढ़ेसु महिसयस्स बा, अपदे हरियकायस्स, अहवा |
सचित्ताए दबसेआए इमं उदाहरणं-उकालो कलिंगो य दो भायरो पल्लीवती य, तेसिं च दोण्हं भइणी वग्गुमती णाम, गोयमो | Mय परिवायतो, तेणं तत्थ संवसंतेणं बहु धणं विढतं, ताहे वग्गुमतीए पासा अस्थिधणो ठिओ, अपत्थोत्तिकाऊणं अहममग्गेण धाडितो,
इतरेणं सधि णाऊणं सिद्धत्थगा विक्षिण्णा, ते उग्गता, तेण मग्गेण ते पल्लीवती आदणाविया, परिवायओ वेल्लु (बग्गु, मतीए | PA पोट्टे फालेस्था सुत्थो, एमा च सचित्ता दव्वसेजा, वितियादेसेणं वेल्लुमती चेव पल्टीए आहेवर्ष पारेवचं पोरेति, गोयमो बंभगो (U सहि, तत्थ उकलिकलंगा आजीवगा दोन्नि आगता, तहि कोटलेण वल्लुमती लासिता, तीए गोयमज्झयणाओ आवासो हरिता
तेसिं दिग्णो, तहेव अबमग्गधारणा सिद्धत्थगपाडणं 'च, तत्थ पइण्णा गोयमेग कया-फालेउं पोर्ट सुयामि, पूरिया सा, एतिसा त अचित्ता भूमिसंथारपहिं उग्गमादिसुद्धा वा वसही, मीसिमा सतणिज्जे पुष्फोरयारकलिते, तणा चा अफासुगा न भूमी, फासुगा । | वा भूमी तणा अफासुगा, एसा तदुभवमीसिगा, पन्छतियमीसगा वा बच्चा, खिले जम्मि खिने वणिज्जति, एवं कालेवि, भावे
दुविहा-कायगता छबिहभामि, गम्भो काए वमति सा सुहा दुहा य, जहा सुहिताए होति सुही दुहियाए दुक्खितो भवति, उदइओ | उदइए भावे वसति एवं सेसावि, जहा जस्थाहं तत्थ मे गि, अणुयोगदारवत्तवयाग तिण्डं सरणपाणं आयभावे चेव वसति,
॥३४६॥
दीप अनुक्रम [४००४०५]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: द्वितीय-अध्ययनं "शयैषणा", प्रथम-उद्देशक: आरब्धः
[358]