________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध २], चूडा [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [२८५-२९७], [वृत्ति-अनुसार सूत्रांक १-९]
(०१)
भीआचा- संग सूत्र
अग्रादिनिक्षेपः
चूर्णिः
l
॥३२६|
ANDANSAR
प्रत
वृत्यंक
बहुअम्यं जीवादीणं छण्हं पञ्जवग्गं (२८६) उवचारे पवबंभचेराणि, उवचरितं आचारग्गाणि दिअति, अतो आयारस्सेव अग्गाणि | D| आयारम्गाणि जहा रुक्खस्स पब्वयस्स वा अग्गाणि, तधेयाणिं आयारस्स अम्गाणि, जहा रुक्खगं पब्बतम्ग वा रुक्खा पव्यया, वाण अत्यंतरभ्याणित्ति एवं ण आयारा आयारग्गाणि अत्यंतरभूयाणि, एत्थ पुण भावग्गेण अहिगारो, तत्थवि आयारउवयार-10 भावग्गाणि, उवचारंति वा अहीयंति वा अज्झितंति वा एगटुं, एयाणि पुण आयारम्गाणि आयारा चेव णिज्जूढाणि, केण णिज्जढाति, थेरेहि (२८७) थेरा गणधरा, किं णिमित्तं ?, अणुग्गहत्थं साहूणं सिस्साण हियत्थं पागडत्थं च भवउत्ति आयारस्स | अत्थो आयारग्गेसु णिज्जूढो, दवितो भविता, पिंडीकतो पृथक् पृथक् , पिंडस्स पिंडेसणासु कतो, सेजत्थो सेजासु, एवं सेसाणवि, | सो पुण कतरेहिंतो कतो', वितियस्स (२८८) अज्झयणस्स पंचमगाओ उद्देसगाओ, 'जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स | कम्मसमारंमा कअंति, तंजहा-अप्पणो से पुत्ताणं धूयाण धूईणं सध्यामगंध वा परिणाय वस्थपडिग्गहकंबलेण पादपंछणं ओग्गहं | कट्ठासणं' अट्ठमस्स वितियाओ उद्देमगातो तं 'मिक्खू उवसंकमित्तु गाहावई चूया-आवसंतो! समणा अहं खलु तब अट्ठाए असणं
या ४ वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सचाई समारंभ समुद्दिस्स कीयं पामिर्च अचिज | अणिसहूं अमिहडं आहटु चेतेमि आवसह वा समुस्सिणोमि' एतेहितो पिंडेसणसेज्जावत्थेसणा पादेसणा, उग्गहपडिमा णिच्छूढः ।। | पंचमस्स (२८१) लोगसारअज्झयणस्स चउत्थाओ उद्देसगाओ, 'गामाणुगाम दुइजमाणस्स तद्दिट्टीए पलिबाहिरे पासित पाणे
गच्छिज्जा से अभिक्कममाणे एत्तो रिया णिच्छूढा, छट्ठस्स पंचमाओ उद्देसगाओ 'पाइन्न पडीनं दाहिणं उदीणं आइक्खे विरुए | किडे' एनो भासाता, सच सत्तिकगाई (२९०) सत्तवि महापरिणाओ एकेकाो उद्देसाओ, सत्यपरिणाओ भावणा, घुयाओ ||॥३२६।।
[२२६गाथा १-९]
दीप
Tel
अनुक्रम [३३५
2021
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: • प्रथमा चूलिका आरब्धा,
[338]