________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
प्रत वृत्यक [२२६गाथा १-१६]
NI-IVअपि सचितं च सुकं वा सीयपिंड पुराणकुंमासं (१८७) सूचितं णाम कुसणितं, असूचितं भुतंति, पिंडो नाम सीत-IV पुराणकगंग सत्र-IN चूर्णिः
10 करो, पुराणकुम्मासोवि पज्जुसियकुम्मासो, अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए पदे चैतो एकारो, पुराण मास ॥३२४॥
MO| धर्णाकुरु पुराणतणुसतुगा वा फरुसा बा, पुराणगोधूममंडगो वा, पुलागं णाम अवयवो णिप्फावादि, लद्धेपि पजत्ने दवितो-ण | रागं गच्छति, जहा अन मते पजनं लवं, अलद्धेवि ण दोसं दायगाणं करेति, एवं मणुण्णामणुण्णेवि अमिग्गहपाउम्गे वा इथे
सरसं विरसं अप्पजतं पजत्तं वा मुंजिऊण पसत्थो उबस्सगं आगंम अवि ज्झाति से महावीरे (१०८) आसणे अकुकुते | उमाणं ज्झाइति धम्म सुकं वा, आसणं उक्कुडओ वा वीरासणेणं वा, अकुकुओ णाम निश्चलो, दव्यतो सरीरेण निश्चलो भावओ अकुकुओ पसत्थज्झाणो वगतो झियाति, किं झियाति ? उई अहेयं तिरियं च सबलोए झायति समितं, उद्दलोए जे भावा एवं अहेवि तिरिएवि, जेहिं वा कम्मादाणेहि उई गंमति एवं अहे तिरियं च, अहे संसार संसारहेउं च कम्मविपागं च ज्झायति, एवं मोक्खं मोक्खहेऊ मोक्खसुहं च ज्झायति, पेच्छमाणो आयसमाहिं पररूमाहिं च अहवा नाणादिसमाईि, अपडिण्णो भणितो,
अकसायी विगतगेहिय (१०९) अकसायवां, अकसायत्तमवि गतगेहियस्स भवति-विगतगेही, कत्थवि विसएसु सद्दादिएहि |य अमुछितो ज्झायति, अरत्तो अट्ठोव, छउमत्थोवि परकममाणो छउमथकाले विहरतेणं भगवता जयंतेणं धुर्वतेणं परकमतेणं ण कपाइ पमाओ कयतो, अविसहा गवरं एकसि एको अंतोमुहुत्तं अट्ठियगामे, सयमेव अभिसमागम्म (११०)
आयतजोगमायसो भीए सयंबुद्धो भगवं अभिगम्मागम्म णचा-एवं विमोक्खो भवति, ण अण्णहा मम इति, आयंत णाम दटुं| | पवत्तितेण णाणदसणचरित्ततबजोगेण अन्तसोही, एवं परकमंतो भगवं अभिणिबुडो अमाइल्लो आवकहा भगवं समि- ॥३२४॥
दीप
अनुक्रम [३१८
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[336]