________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक R], नियुक्ति: [२८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
सभादि | स्थानादि
प्रत
वृत्यंक
[२२६गाथा १-१६]
श्रीआचा- सभा भवंति, जत्थ रुद्दादिपडिमाओ ठविजंति, पिबिस्संति पेहियादि सा पवा, तंजहा-उदगप्पवा गुलउदगप्पया खंडप्पया सकरांग सूत्र
|| रप्प वा एवमादि, पणियगिई आवणो पणियसालति, पर्दति सालघराणं विसेसो, सकुहूं घरं कुड्डरहिता साला, जं वा लोगसिद्धं चूर्णिः ॥३१२॥
णाम, जहा सकुडावि हथिसाला बुचति, एगता णाम कताइ, वास इति राईगहिता उडुबद्धे, वासासु अदुवा पलियहाणेसु पलालपंजेसु एगया वासो अदुवेति अण्णतरे पलिय नाम कम्म, यदुक्तं भवति-कम्मतट्ठाणेसु, दम्भकम्मंतादिसु, अहबा पलि| गाति ठाणं, तंजहा-गोसाला, गोबद्धो वा करीसरहितो, ण अज्झावगासं, पलियं तु पलाल, पुंजो संघातो, पलालमंडबस्स हेटासु
सिरमाणे पलालपुंजेसु पविसति, एगता कयाइ, आगंतारे आरामागारे (६७) गामरण्णेऽवि एगता बासे गामस्स अंतो | बर्हि वा, आगंतु जत्थ आगारा चिटुंति तं आगंतारं, आरामे आगारं आरामागार, गामेति कताइ गामे कयाइ नगरे, अयं तु विसेसोPAगामे एगर नगरे पंचरतं, एवं उदुबद्धे, वासामु नियमा चत्तारि मासे वासो, गामादीणं पुण कयाई अंतो कयाइ बाहिं अम्भासे
सुसाणे सुन्नागारे वा रुक्खमूलेवि एगया वासो सबसयणं सुसाणं सुमाणन्भासे, सुन्न अगारं मुन्नागारं, रुक्खे वा-मूले वा खंधस्स अणम्भासे, जत्थ पुष्फफलाई ण पति, एगतत्ति उडुबद्धे, न तु बस्सासु, सुसाणरुक्खस्स तले वा वसति, सुनागारं वा जं |न गलति, एतेसु मुणि सयणेसु (६८) एतेमुत्ति जाणि एताणि उदिवाणि, अबाणि य एवंविहाई सेलगिहादीणि, मुणेतीति मुणी, सुष्पति जत्थ णं सवर्ण, समणेति स एव वद्धमाणसामी, अहवा तेसु पत्रातनिवातममविसमेसु मोवसग्गनिरुवसग्गेसु वसतिसु समण एवं आसी अतो समणे, जहा दुक्खसिजा आसी तहा तहा भिसतरं समण आसी, बरिस पगतं पत्थियं वा, तेरसमं वरिसं जेसिं बरिसाणं ताणिमाणि पतेरसबरिसाणि छउमथकाले, राइंदियंपि जयमाणे जहा रनिं तहा दिवा, उभयग्रहणमवि सामत्थं |
दीप
॥३१२॥
अनुक्रम [२८८2021
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[324]