________________
आगम
(०१)
प्रत
वृत्यंक
[२२६
गाथा
१-२३]
दीप
अनुक्रम
[२६५
PL
भाग-1 “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], निर्युक्तिः [२७५-२८४], [वृत्ति अनुसार सूत्रांक २२६ / गाथा: १ - २३]
श्रीआचा संग सूत्र
चूर्णिः ||३०१ ||
चक्खुसा आसज्ज, यदुक्तं भवति पुरओ अंतो मज्झे यातीति पश्यति, तदेव तस्त्र ज्झागं जं रिउपयोगो अणिमिसाए दिडीए बद्धेहिं अच्छीहिं तं एवं बद्धअच्छी जुगंतरणिरिक्खणं दह, अहं चक्खुभीत सहिता ते अह इति अणंतरे, तं चैव रुवाणि भीसणेणक्खिमिव दठ्ठे भीताणि एम रक्खसोति सहितेति समागता बाला अवच्वया, कडलगादिएहिं हंता हता कदाइति अन्नाईपि चेडरूवाणि खोहिंसु एवं एहिति परमह इमं पिसायं इरियाणंतरं सेज्जा भवति तेण सतहिं विमिस्सेहिं (४७) सातिज्ञ्जति जत्थ तं सयणं-उवासओ, वीतिमिस्सं अन्न उत्थियगिहत्थेहिं तत्थ ण ठाति, जति पुण पुत्रडियस्स एति से इत्थिया | पुरिसा जहा पत्तकालगादिसु एकिनाओ वा एज्जा संकेयगदिण्णिता वा तदडीओ वा ताहे ताओ जाणणापरिणाए परिष्णाय जहा एता हुसियाओ 'एता हसंति च रुदंति च अर्थहेतोर्विश्वासति पुरुषं च ण विश्वसंति' किंपाकफलसमाना विषया हि णिषेव्यमानरम गीयाः, एवं जाणणापरिण्णाएं परिण्गाय पञ्चकखाणपरिणाय पचकवाय सागारियं ण सेवेह च सागारिय णाम मेहणं तं ण सेवति, इति एवं संति भगवतो णिदेसो, वेरम्गे पविसित्ता अनाणं मरणं सोचा ज्झाति, ण तो सोतं वा चक्खुं वा समरणं वा देति, अप्पमागारितेवि सई पवेसिता ज्झायति, व्यसागारि यहि सति न भावसागारियं, जं भणितं ण सेवति, सो भगवं विचमेव एगंते सुनागारादिसु द्वाति, अह वाघातो ज्झाणड्डयाए, जड़ पुण से कहवि दीतिमिस्सा वसहि सेजा आसने वावि गत्थाणं तत्थ बारेति, जे केड़ मे अगारत्था (४८) जइ पृथ्बुदिवस, एता गृहस्था, स्थाने पयणादि अस्थि, करिजा | मासिज्ज वा, तत्थ मीस भावं तेसु पहायति, न तेसु मपि संवेति, तेसु रोसो वा समासो अगारे चिट्ठतीति अगारत्थो, इत्थीओ पुरिसा य, ते मिस्सीभावं पजहाय, यदुक्तं भवति-संमिम्सभायं, अन्नउत्थियाणाचे जहा दहजं तरसु दरिद्रप्रसूपगीतणक्ष (ड) उणुरु
ऋजूपयोगादि
[313]
॥ ३०९ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: