SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यक [२१६ २१७] दीप अनुक्रम [२२९ २३०] श्रीआचारांग सूत्र चूर्णि ॥२७८॥ भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [ ५ ], निर्युक्तिः [२७५..], [वृत्ति अनुसार सूत्रांक २१६-२१७] बेयायचं, गिलाणोसहेण वावारसमणा शिव्यावणं भोइसा सूलादिगिलाणेण अगिलाणेहिं तस्य पुण अणुपरिहारितो करेति, कप्पडितो वा, जइ तेवि गिलाणाओ सेसना करेंति, एवं अहालंदिताणवि, अभिकख सामियवेयावडियं सो निजराकंखितेहिं सरिकप्पएहिं ण पुण थेस्कप्पिएहिं गिइत्थेहिं वा कीरमाणं सातिज्जिस्पामि, जहा चेव पडिष्णते अपडिण्ण तेहिं गिलाणो अगिलाहिं वेयावडियं कीरमाणं सातिनिस्सामि तहा परस्सवि जहण्णेग कयपडिकतियाए अहं खलु पनित्तो पडिण्णत्तस्स पडिपणती नाम नाहं साइजिस्सामि ण य वेयावचं केणयि अन्त्यव्य इति अपविणतो अपडिण्णत्तरसत्ति अहं तव इच्छाकारेण वैयावडियं करेमि जांव गिलायसि, अगिलाणो गिलाणस्स वैयावचं गुणे अभिकंखित्ता वैयावडियं करिस्सामि एवं ताव दण्डं भणितं, तंजहा एगो करेति एगो कारवेति इदाणिं तेसिं चैव चत्तारि विगप्पा आहद्दु परिवणं अणिविस्वस्सामि आरुमिता पहने अहवा अपडित्ते आरुमित्ता पहनं अनिक्खिस्सामिति-अणिरिससामि करेस्सामि सरिकधियवेयावचं आहड च साइजिस्सामि, अणुपरिहारितो अण्णतरो वा गिलाणस्स वेयावडियं काहिति तंपि अहं सम्माणिहामि, चितियो अभिग्गदं गिण्डति, तंजा सरिकप्पियस्स आहडं परिणयं अणिक्खिस्सामि गिलायमाणस्स, जं भणितं आणेतुं दिस्सामि पुण गिलायमाणोवि सरिकष्पितेणावि वैयावडियं कीरमाणं सातिजिस्सामि एवं तयचउत्था य जहां सुने तहा विभावियच्या, ततियभंगे अहालंदिया चेव पडिवी, उत्थभंगे जिणकप्पिओ, लाघवितं आगमेमाणो सुण ता लाघवितं दच्चे भावे य, जं इच्छमाणे जाय संमत्तमेव समभिजाणित्ता, एवं से अहाकिनिमेव किट्टितो दरिसितो तित्थगरेहिं, जहां कितिओ अहाकिट्टितो, एवमवधारणे दुवत्थमादि धम्मं, जो य अन्य अज्झाते अभिग्गहविसेसो भणितो तं अभिमुहं जाणमाणे समभिजाण माणो परमाणो य संतो विर वैयावृत्यविचारः [290] ॥२७८॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy