________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [४], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २११-२१५]
(०१)
श्रीआचाशंग सूत्र५-६ उदेशः
चूणिः
॥२७६
प्रत वृत्यक [२११
| इञ्चेतेणं बालमरणेणं मरमाणे जीचे अर्णतेहिं नेरइयभवंगहणेहिं मुञ्चति, पाणु कारणे पुण?, दो अणुण्णाता, तंजहा
आपवादिके | वेहाणसे य गद्धपढे,य, कालकरणं कालपजाओ, जत्तियं सेसकालं आउरणं कम्मं निअरिजति इचियं सो अप्पेणवि लन्मति, से| तस्य बियंतिकारए स इति कारणितं मरणं मरमाणो, तत्थेति तत्थ वेहाणसे गिद्धपट्टे वा, विसिट्ठाअंती वियंती, वियंति करेति | वियंतीकारओ, यदुक्तं भवति-अंतकिरियाकारओ, तस्स तं कारणमासन्ज उवसम्गमरणमेव गणिजति, इति एवं, अववाइयं मरणं |N अतीतकाले अणंता साहू मरिता निव्वाणगमणं पत्ता, जेण बुञ्चति-इथेयं विमोहाययणं हियं सुहं स्वमं जिस्सेसियं अणु
गाभितं हियमप्पणो परेसिं च, ण उवधायगं, जहा अम्मिमरणं, आसुकारिता अप्पे असुई, सब्यअवग्गहे सुई, अपरोक्वाइचा "अण्णसुहमवि, एवं खमं, निस्सेसिमं चेति, अणुगच्छति अणुगामितं, जइविण णिवाति तहावि पुण बोधिलाभाय पंडितमरणमि-11
वेति, इति-एवं मज्झिमवयसाहिगारेण इहं उद्देसए पाएंणं तरुणस्स तस्स सीयविमोक्खो भणितो, तस्साहणा य सव्वविभोक्खो। इति विमोहज्झयणस्त चउत्थो उद्देसो सम्मत्तो।। __उद्देसत्याहिगारो णिज्जुत्तीए वस्थए गच्छे सीते य, जिणकप्पाओ वा थेरकप्पाओवा, दुवत्थपज्जुसितो पुण णियमा जिणकप्पिो वा परिहारअहालंदन्न पडिमाए पडिवण्णो वा. जे भिक्खू दोहिं वत्थेहिं जाव पुट्टो अहमंसि अबलो अहमंसीति, अपडियणता अपडिण्णत्तस्स, एनो धेरकप्पियाणं भणितो अहिगारो सुत्तं उच्चारित्ता-जे भिक्खू दोहिं वत्थेहिं सों नरुत्तर बज्झो स एव बज्झो जाव संसत्तमेव सममिजाणित्ता, इमंपि जओ कप्पिए सुतं चेत्र, तंजहा-जस्स णं निक्खुस्स एवं भवति-पुट्ठो अहमंसि, जस्सवि गच्छणिग्गयस्स चउण्डं जिणकप्पियादीणं अण्णतरस्स, किमिति ?-पुट्ठो-पुण्णो रोगेण आतंकेण वा, |
॥२७६॥
२१५]
दीप अनुक्रम [२२४२२८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने पंचम-उद्देशक: 'ग्लान-भक्त-परिज्ञा' आरब्धः,
[288]