SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यक [१९४ १९६] दीप अनुक्रम [२०७ २०] श्रीआचा रंग सूत्र चूर्णिः ८ अध्य० ॥२४४॥ भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) - श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [५], निर्युक्तिः [२५२...], [वृत्ति अनुसार सूत्रांक १९४-१९६] अवगरिसियं च फलगा भवति, एवं सो बाहिरब्भंतरेण तवेण चाहिं अंतो य अप्पाणं अवकरिसति, तंजहा—बाहिं सरीरं अंतो कम्मं, दुविहेहि य उवसग्गेहिं अप्पाणं अवगरिसति, सत्थेण वा तच्छिमाणे जोतेण वेचारणा वा हंममाणो कम्मत्रोडणातोण | णिब्बिञ्जति-न नियतति, जह बाहिरे सरीरे हम्ममाणे ण णिब्विजति, कालोवणीते कालं उचणीतो कालोवणीतो, कालं मरणकालं तं तु पाउवगमणं भत्तपचक्खाणं वा, एकेकं वाघातिमं च निव्वाघातिमं च, कालोवणीतो, गहणे वाण अप्पत्ते काले मरणस्स उअमियन्वं एत्थ णागज्जुण्णा सक्खिणो-जति खलु अहं अपुणे आउते उ कालं करिस्सामि तो परिण्णालोवो अकित्ती दुग्गतिगमणं च भविस्सइ, सो एवं कालोवणीतो पातो० भत्तपाणपडियातिखित्तो वा कंखिञ्ज| पत्थेज पीहिअ अभिलसिजा जाव करिसणो कम्मक्खओ, कालमिति पंडियमरणं, ण तु तेणं णिविष्णो समाणो बेहाणसं गामगद्धपट्टे वा अण्णतरं बालमरणं वा जाव आउभेदे जाब परिमाणे अवहारणे वा भेदणं भेदे, कतरस्स ?, आउय कम्मगलरीगस्त, तदववद्वाणि चिट्ठति, यदुक्तं भवति-जीव सरीरवियोगो, तं जाव सरीरभेदो ताय कालं कंखिञ्ज, सो य देहवियोगो खिप्यं चिरातो वा होजा, ण य अष्णतरं आससापयोगं आसंसेजां कम्मधुयं भवतीति वेमि ।। षष्ठमध्ययनं समाप्तं ॥ ओवातो महापरिणाह संबंधो पुव्वभणितो, णिक्खेवणिज्जुत्ती, तंजदा - मोहसमुत्था परी महोवसग्गा परिजाणियव्वा, परिष्णाय || कम्मस्स णिजाणं भवति, यदुक्तं भवति-मरणं संपतं, महापरिण्णाण पढिज्जइ असमणुग्णाया, तेसिंपि घुणणं विवेगं च करेइ, अयं सुत्तस्स सुतेणं-कालं कंखिज जाव सरीरभेदो, तेणं सुत्तेणं, अवि सुनाओ आरंभ सव्वं संबज्झति, तत्थ आदिसु तेण सह संबंधो तंजहा 'इहमेगेसिं को सज्जा भवति, ण सव्वेसिं, तहा इहमेगेसिं सण्णा भवति जहा पातोवगमणं भतपञ्चक्खाणं वा ठितो कंखिज www. कालकांक्षि तादि पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : पूर्वकालात् अध्ययन - ७ व्युच्छिन्नम्, वृत्तिकारेण स्वयम् अस्य अध्ययनस्य विच्छेदस्य कथनं कृतमेव | परंतु चूर्णिकारेण इह अध्ययनस्य क्रमं सप्तमं एव लिखितम् तत् चिन्त्यम् | [ यहां चूर्णिमें इस अध्ययन का क्रम ७ लिखा है, वृत्तिकारने यहा स्पष्ट लिखा है कि अध्ययन-७ विच्छेद हो गया है, चूर्णि और वृत्ति दोनोमे निर्युक्ति और सूत्र तो समान हि है सिर्फ़ क्रममे विसंवाद है |] अष्टम अध्ययनं 'विमोक्ष' आरब्धः, [256] ॥२४४ ॥
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy