________________
आगम
(०१)
प्रत
वृत्यक [१९४
१९६]
दीप
अनुक्रम
[२०७
२०९]
श्रीआचासंग सूत्रचूर्णिः
॥२४१॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [५], निर्युक्ति: [२५२...], [वृत्ति अनुसार सूत्रांक १९४-१९६]
चलति चालयति वा चलो, जीवायो व अडविहं कम्मसंघातं चालतीति चलो, चालितेति वा उदीरितेति वा एगट्ठा, अब हिलेस्से परिचए दबलेसा सिलेसादि, भावे परिणामो, संजमनिग्गतभावो वहिलेस्सो भवति, अवहिलेस्सो ण बहिलेसी, अहवा अप्पमत्थाओ लेस्साओ संजमस्स वाहिं वहतीतिकाउं सो बहिलिस्सो भवति, नो वहिलेस्सो अबहिलिस्सो अणुलोमेहिं पडिलोमेहिं उवसग्गेहिं उप्पण्पणेहिं अवहिलिस्सो अणाइलभावो अणिग्गयभावो, सचितो अबहिलिस्सोति एगट्ठा, जेऽवि ते गामाणुगामं दृतेणं आयरिया अणारिया वा धम्मं गाहिता तेहिं वंदिनमाणो पूजमाणो य आढायमानो अणादाइजमाणो वा तत्थ अबहिलिस्से चैव परिवतिज, समता वते परिव्यते, यदुक्तं भवति-ण कत्थति पडिवज्झमाणो, एवं सो अणियतविहारी परीसह उवसग्गसहो संखाए पेसलं धम्मं संखाए परिगणित्ता, जं भणितं - जच्चा, किमिति १-पेसलं धम्मं, पीर्ति उप्पारतीति पेसलो, धम्मो दुविहो- सुयधम्मो चरित्तधम्मो य, जो बुतो बुचमाणो वा, दिट्टिमंति अब्बिवरीतं दरिसणं दिट्ठी सा जस्स अस्थि जहिं वा विजति सो दिड्डिमा, एवं जाव विजयवं परिणिव्वुडित्ति विसयकसाएहिं उवसमंतो, दव्वणिव्वुडो अम्गी सीतीभूतो रागाउवसमाओ य णिव्वुडगा य भवंति भावे अकसाओ सीतीभूतो परिणिबुडो य, तंणिग्गओ, परमो वा तणुयकसाओ वा असंजमविवजयओ वा निबुतो, परिणिव्वायमाणे वा परिणिव्यतेति बुचति, जो पुण असंखाय पेसलं धम्मं मिच्छद्दिट्ठी अपरिणिबुडे भवति, तम्हा संगई पासह अहवा सव्व एव एसो गिदंतराओ आरम्भ दुविहो उवसग्गसहो भिक्खु अक्खाओ धम्मकहलद्धिसंपण्णो, तव्विवञ्जए तु संगति पासह, तम्हा इति जहोद्दिट्ठगुणविवजयाओ सद्दाईणं संगो, दव्वे पंकादि, पंचविहविवञ्जतो वा तदुवचितं कम्मं संगो भवति, संगोत्ति वा विग्घोत्ति वा वक्खोडिति वा एगडा, कस्स ? - मोक्खस्स, जाणह वा संगं-गंथं पासह, यदुक्तं भवति-कम्मं संगयंते, एवं
अबहिर्लेश्यादि
[253]
॥२४१॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :