________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [५], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १९४-१९६]
(०१)
प्रत वृत्यक [१९४१९६]
सीमापा-10 अक्खेवणादीहि कहाहिं, वेतिजति अणेण वेदो, वेदेतित्ति वेदो, जं भणितं-सम्मट्ठिी नाणी, अनेऽवि जीयातिपदत्थे वेदापय-101 धर्मकथा संग सूत्र- तीति वेदवी, नाणदसणचरित्ततवविणए वा। अहवा दब्बं खिनं कालं पुरिसं सामत्थं च विदिता कहेतीति, णागज्जुणा तु
चूर्णिः 'जे खलु भिक्खू बहुमुत्तो बज्झागमे आहरणहेउकुसलो धम्मकहियलद्विसंपण्णो खित्तं कालं पुरिसं समा॥२३७॥ सज्ज के अयं पुरिसे? कं वा दरिसणं अभिसंपण्णो एवं गुणजाईए पभू धम्मस्स आघवित्तए, भणितो वेदवी,
किं तेसिं कहेइ सो वेदवी गिहत्थो साहू कारणा एगो गच्छसहगतो वा, अण्णाणिवि तजातीयाणि पुथ्वभणिताणि पदानि विभासि| यवाणि, आयर(उपरय)दंडेसु वा जाव सोवहिएम वा सोतुं इच्छा सुस्पूसा समूसुसमाणाणं कहिञ्जति । साहु आदितो वा
वेदिते पवेदिते, तं च इमं कहेति संति विरतिं उवसमं णिब्याणं समणं संति, जं भणित-अहिंसा, लोगेवि वत्तारो भवंति-संति| कम्मे कीरंतु, यदुक्तं भवति-आरोग्गं अब्बावाह, विरतिगद्दणा सेसाणि वयाणिगहियाणि, उवसमगहणा उत्तरगुणाण गहणं, तंजहा
कोहोवसमं० लोभोवसम, अणुवसंतकसायाणं च पब्वयराइसमाणेणं० इहलोगपरलोगदोसे कधेति, इहलोगे डझइ तिबकसाओ० | परलोगे णरगादि विभासा, णिच्युति णिवाणं, तं च उवसमा भवति, इह परस्थ य, इह सीतिभूतो परिनिखुडोय, तहा 'तणसंथा| रणिवण्णो० परलोगेवि मोक्खो, तंजहा-कंमविवेगो असरीरया य०, सोयवितं सोयं, दब्वे भावे य, दव्वे पडादीण भावे अलु- | | दुता, लोगेवि वत्तारो भवंति-सुतिउ सो, गवि सो उकोडं लंच वा गिण्हेति, अजवा जात अजवित-अमाता, मद्दवाजात मदवितं, | लाघवाजातं लापवितं, जं भणितं-अकोहतं । एवं पच्छाणुपुब्बीते केसिंचि, अण्णे तु असुतिकलसो तु कोहित्तिकाउं कोहोऽवि होत, अपसण्णमणा कजाकजं ण जाणति तेण अमतिकोहो, सोयवियत्ता अकोहचाऽऽहता, अणाणुपुब्बीकमेण तु अञ्जवितं मद्द-10॥२३७॥
दीप अनुक्रम [२०७२०९] आगम
१
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
(०१)
[249]