SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] (०१) श्रीआचा- बाहादिकृशता चूर्णिः ॥२२२॥ प्रत वृत्यक [१८५१८७] तस्स सरीरं किसीभवति, खेतओ तारिसे तारिसे खेते विहरति जस्थ से सरीरं किसं भवति, कालओ णिचं जयति, तंजहा- 'आयावयंति गिम्हामुक भावओवि ण सरीरेण किसेणावस्सतेहिं अवसीयति, एवं सम्बओ सन्बत्ताए, सम्मत्तमेव समभिजाA णित्ता, सम्म कह , जो चाउम्मासियखमओ सो ण मासियखमयं हीलेति, अवष्णं वा तत्थ करेइ, एवं जाब एगंतरखमगं, ण | वा वियट्टभोति हीलेइ, जहा एस ओणयमूढो णिच्चभोइनि, जिणकप्पिओ पडिमापडिवाओ वा कदायि छप्पि मासे अप्पणो कप्पेणं मिक्खं ण लभति तहावि सो समदरिसित्ता णवि अण्णे हीलेइ, तं एतं सीहालोइओ अत्थे भणितो, एवं तेसिं महावी-| राणं आगतपण्णाणं किसा पाहा भवति, पतणुते मंससोणिते, अणेगेसु एगादेसा चुचंति, विस्सेणी कटु परिणाय |दव्वणिस्सेणी पासायाईणं आरोहणी, ओहरणी वा भूमिगिहादीण, भावे पसत्था अपसत्वा य, पसत्था संजमट्ठाणसेणी, जाइ मोक्ख ||" आहरति, अप्पसत्था जा ओसंजमट्ठाणा सेणी जाए णरगं परति, संसारएगट्ठाए वा अपसत्थाए वा अहिगारो, सा पुण अण्णाणमिछत्तअबिरइकसायबिसयमयि, असंसारस्स णिविस्सेणि कटु परिणाएनि एताअ णातुं वितियाए पच्चक्खाएति, जेहिं वञ्जति वा, एएहिं रागादीहिं सो एवं कम्मधुणणत्थं, धुतो वा गणो सरीरघुणणावडिओ संसारस्स बीविस्सेणी कटु तिपणे मुत्ते विरए | वियाहिएत्ति बेमि, तरमाणे तिण्णे संसारसमुई, मुबमाणे मुके अडविहेणं कम्मेणं, विरए असंजमाओ, विविध विसेसेण चा अक्खाओ विक्खाओ, तेण भगवया तित्थगरेहिं वा एवं बेमि, तं च जेण भणितं सद्दहंतो रोयंतो, आह-मणितं भगवया-तरमाणो | तिण्णो मुचमाणो मुको, तं एवं विरतं भिक्खू रीयंत अणवहितं दबादीएहिं णिस्मरंतं पसत्थेसु गुणप्रकर्षेण उपरि वट्टमाणं । अतो रीयमाणं, चिररायोसितंति जाव देखणपुग्यकोडी अणेगाणि वा बासाणि, जं भणितं चिरराओसितं, तं एवंगुणजुनं अरती ॥२२२॥ दीप अनुक्रम [१९८ २०० पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [234]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy