________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [9], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५]
(०१)
प्रजाति
प्रत वृत्यक [१५११५५]
| लक्खणं 'अरते पयासु'ण रतो अस्तो पयणणधम्मी पसबधम्मी पजायति वा पया-इस्थिो णिब्वेदपुष्चगमेव तासि अरतो, रांग भूत्र-IVतंजहा-एता हसति च रुदंति च अर्थहे तोविश्वासपंति च नरं च न विश्वसंति । तमामरेण कुलशीलसमन्वितेन, नार्यः स्मशान
चूर्णिः सुमना इव पर्जनीयाः ।।१।' तथा 'मूलमेतमधम्मस्स.' 'महाजाताहिं वरितो "स वसुम' स इति णिविष्णचारी अरए पदासुIN ॥१७९|| वसंति तंमि गुणा इति वसु तं च वसु धणं भावे संजमो जस्स अस्थि सो वसुम, सव्वं सम्म अणुागतं पण्णाणं जस्स स भवति सव्व
समण्णागतपण्णाणे, आयरियपरंपरएणं आगतं साहु वादिओ वा आगतं समण्णागतं, पगयं नाणं पण्णाणं, वसुमा चेव एगो सम-16 ण्णागतपण्णाणो 'ण करणिज्जं पावं कम्म' हिंसादि, तण्णो अण्णेसि सयाणं करिज्जा, सो एवं वसुमं सबसमण्णागतपण्णाणोतेण पण्णाणेणं 'जं मोणंति पासह तं सम्मति पासह' संजमभावो मोणं, णिच्छयणवस्स जो चरिनी सो सम्मट्ठिी, अतो नुञ्चति-जं सम्मतं, तत्थ णियमा गाणं, जत्थ नाणं तत्थ णियमा सम्मनं, अतो तदुभयमवि सम्मन, अपरिग्गाहिता इति णिविष्णकामया ब वट्टति, तं एतं जहा भणितं-'ण इमं सकं सिढिलेहिं अदिजमाणेहिं' अहवा जं एतं सबलोगसारभूतं णिरारंभनं अपरिग्गहनं च तं कम्हा अण्णोषि एवं न पडिवज्जति !, तेण बुचंति-ण इमं सक०, सिढिला गाम तबसंजमे य ण जावजीवंत | परीसहजय ददधिति, अद्दिज्जमाणा, जं भणित-सिणेहमाणेणं, दवे उदगउल्लो, भावे मे माया मे पिता मे जाव चियत्तोवगरणपरवज्जणा, एत्थ अभिसंगता सड़ी भवंति, जहा प्रसन्नचन्द्रो रायरिसी, अहया अद्दि अभिभवपरीसहेहिं अभिभूयमाणेणं | 'गुणासातेणं'ति गुणा-सदाति ते गुणे सादयति गुणासाता, जं भणितं-सुहा, बंको णाम असंजमो माया का बंकं समायरतीति, अण्ण यरं अकिनट्ठाणं प्रासेवित्ता णालोवेति, गिलाणकुडंगं बा पविमितुं ओभासति, ण वा तवे उज्जमति, पमते हि कसायादि
पमचे हि कमायादि-
१७९॥
दीप अनुक्रम [१६४१६८]
TAL
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[191]