________________
दशाश्रत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[१] / गाथा.||-|| ............ मुनि दीपरत्नसागरेण संकलित...."कल्प(बारसा)सूत्रम्" मूलम्
प्रत सूत्रांक/ गाथांक [१]
श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः-१६ । श्रीदशाश्रुतस्कन्धे, श्रीपर्युषणाकल्पाख्यं खामिश्रीभद्रबाहुविरचितम्
श्रीकल्पसूत्रम्.
ESARGACCUSAGAR
अनुक्रम
ॐ श्रीवर्धमानाय नमः॥ॐ॥ अहं ॥ नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरि-21 याणं, नमो उवज्झायाणं, नमो लोए सवसाहूणं ॥ एसो पंचनमुक्कारो, सवपावप्पणासणो, मंगलाणं च सवेसि, पढ़म हवइ मंगलं॥१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे हुत्था, तंजहा, हत्थुत्तराहिं चुए-चइत्ता गम्भं वकंते?, हत्थुत्तराहिं
१ सूत्रद्वयमेतदीयं संख्यातम्
मंगल-अर्थे नमस्कार-पठनं,
~12~