________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [-] ............... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४५], चूलिका सूत्र-२] “अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ३७. मलधारगच्छीयाचार्यश्रीमद्धेमचन्द्राचार्यविरचितवृत्तियुक्तं श्रीमदनुयोगद्वारसूत्रम् ।
(उत्तरार्धम्) प्रकाशकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मोहमग्या 'निर्णयसागर' मुद्रणालये कोलभाटवीथ्यो २३ तमे गृहे
रामचन्द्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् वीरसंवत् २४४२. विकमसंवत् १९७२. माईष्ट १९१६. प्रतयः ५०.. पण्यम् रुप्यक पकः. Rs 1-0-0
अनुयोगद्वार सूत्रस्य मूल “टाइटल पेज"