________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२०] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२०]]
*
दीप अनुक्रम
अनुयोतदुक्तम्-“गाचीहि समं निग्गमपवेसठाणासणाइ पकरंति । भुंजंति जहा गावी तिरिक्खवासं विभावंता
वृत्तिः मलधा- 181॥१॥” गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां बचा-"P-1
| अनुयो० रीया हाश्रमसमो धर्मो, न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीवाः पाषण्डमाश्रिताः॥१॥” इति ।
अधि. याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति(ये) ते धर्मचिन्तकाः, देवताक्षितीशमा॥ २५॥ ॥ तापितृतिर्यगादीनामविरोधेन विनयकारिखादविरुद्धा-बैनयिकाः, पुण्यपापपरलोकाधनभ्युपगमपरा अक्रि
यावादिनो विरुद्धाः, सर्वपापण्डिभिः सह विरुद्धचारित्वाद्, अनाऽऽह-ननु यद्यते पुण्यायनभ्युपगमपराः कथं तहर्वेषां वक्ष्यमाणमिन्द्रागुपलेपनं संभवति ?, पुण्यादिनिमित्तमेव तस्य सम्भवात्, सत्यं, किन्तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षा
प्रतिपत्तेश्च वृद्धाः-तापसाः, श्रावका-ब्राहाणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वसाभावादू, अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां बन्दसमासः, प्रभृतिKग्रहणात् परिवाजकादिपरिग्रहः, पाषण्ड-व्रतं तत्र तिष्ठन्तीति पापण्डस्थाः, 'कलं पाउप्पभायाए' इत्यादि,
पूर्वबदू यावत्तेजसा ज्वलतीति । 'इंदस्स वे'त्यादि, तत्रेन्द्रः-प्रतीतः, स्कन्द-कार्तिकेयः, रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव, व्यन्तरविशेषो वा, वैश्रवणो-यक्षनायका, देवः-सामान्या, नागो-भवनपतिविशेषः,
EHIM२५॥ १ गोभिः समं निर्गमप्रवेशस्थानासनादि प्रकुर्वन्ति । भुजते यथा गायः तिर्यम्वास विभावयन्तः ॥१॥ २प्रपालयन्ति.
[२१]
JaEcuamin
~61~