________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१९] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१९]
दीप
अनुयो सेनापति:-"गणिम धरिमं मेलं पारिच्छेनं च दुव्बजायं तु । घेचूर्ण लाभत्थं वच्चा जो अनदेसं तु वृत्तिः मलधा-18|॥१॥ निवषहमओ पसिद्धो दीणाणाहाण बच्छलो पंथे । सो सत्यवाहनामं धणोब्व लोए समुबहई अनुयो. रीया C॥२॥” एतल्लक्षणयुक्तः सार्थवाहा, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कलं पाउप्पभायाए'इत्यादि.5 अधिक
कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्थाः प्राह-'पाउइत्यादि, प्रादु:॥२३॥
प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां, किञ्चिदुपलभ्यमानप्रकाशायामिति भावः, तदनन्तरं 'सुविमलायां | तस्यामेव किञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथंभूत इत्याह-'फुल्लोत्पलकमलकोमलोन्मीलिते' फुलं-विकसितं तच तदुत्पलं च फुल्लोत्पलं,. कमलो-हरिण४/विशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमली तयोः, कोमलम्-अकठोरै दलानां नयनयोश्चोन्मीलितम्
उन्मीलनं यत्र प्रभाते तत् तथा, अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उहिए सूरिए'त्ति अभ्युद्गते आदित्ये, कथम्भूते इस्याह'रक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्य-पुष्पितपलाशस्य शुकमुखस्य गुञ्जाधेस्य च रागेण सदृशो यः स तथा तस्मिन् , आरक्के इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके ।
गण्य पात्रं मेवं परियं च द्रव्यजातं तु । गृहीत्या लाभार्थ जति योऽन्यदेशं तु ॥१॥ नृपबहुमतः प्रसिद्धो दीनानायेषु वत्सला पथि । स सार्थवा-IC ॥२३॥ हनाम धन्य इव लोके समुदहति ॥ ३॥
अनुक्रम [२०]
~57~