________________
आगम
(४५)
प्रत
सूत्रांक
[-]
गाथा:
11-11
दीप
अनुक्रम
[-]
अनुयो०
मलधा
रीया
॥ २७१ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [--] / गाथा ||--|||
तमःसन्तान लुप्तस्थितिः, सूर्येणेव विवेकभूधर शिरस्यासाय येनोदयम् । सम्यगज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ १३ ॥ तच्छिष्यलयप्रायैरवगीतार्थाऽपि शिष्ट2 जनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १४ ॥ अनुयोगद्वाराणि समाप्तानि ॥ अत्र प्रत्यक्षरगणनया ग्रन्थाग्रम् ५९०० शिवमस्तु ॥
AAAAAANNNYEZ इति श्रीमन्मलधारोपाधिधार कहर्षपुरीय गच्छ गगनभोमणिहेमचन्द्रसूरिसंदब्धवृत्तियुतमनुयोगद्वारमध्ययनं समाप्तिमगात् श्रेयसे चास्तु.
इति श्रेष्ठि देवचन्द्र लालभाई - जैनपुस्तकोद्वारे ग्रन्थाङ्क: ३७.
वृत्तिः उपक्रमे नयाधि०
॥ २७१ ॥
For ane & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित...आगमसूत्र -[४५] चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
~ 553~
भाग [आगम-४५ ] 'अनुयोगद्वार' - चूलिकासूत्र [१] मूलं एवं मलयगिरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब 39 किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]