________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१५६] / गाथा ||१३६-१४१|| ........
प्रत
सूत्रांक
[१५६]
गाथा: ||१-६||
वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति-समभिगच्छति प्रतिपद्यत इति समभिरूढा, अपमत्र
भावार्थ:-इन्द्रशक्रपुरन्दरादिशब्दान् अनन्तरं शन्दनयेन एकाभिषेयत्वेनेष्टानसी विशुद्धतरत्वात् प्रत्येकं|8/ दाभिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात् , सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः शक्रो-|
तीति शक्रः पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे | 31 अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यथा इन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते
तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्कमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तिचासम्भविवादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्या
पत्तितोऽतिमसङ्गादित्यलं विस्तरेण, उक्तः समभिरूढः । 'वंजणअत्थे' त्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-या शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं-प्राप्समितिकृत्वा, सतश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकार-17
स्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूत:-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो, दिनयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्दः अर्थस्तु-तदभिधेयवस्तुरूपः, व्यञ्जनं चार्थश्च व्यञ्जनार्थी
तीच ती तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देशः प्राकृतत्वात् तद्व्यञ्जनार्थतदुभयं विशेषयति-17 ४ नैयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थं च शब्देन विशेषयति, यथा 'घट चेष्टायां घटते योषिन्म-18
AAAAAAAS
दीप अनुक्रम [३४३-३५०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~542~