________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१५३] / गाथा ||१२४-|| ............
प्रत
सूत्रांक
[१५३]
24-24
ॐॐॐॐ
गाथा
पितः॥ अन च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि क्षायोपशमिकभावरूपत्वात् पूर्वोक्तेस्वानुपूादिभेदेषु क समयतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तरन्यन्त्र तथैव दर्शनात्, तच सुखावसेयत्वादिकारणात् सूत्रे न निरूपित, सोपयोगत्वात् स्थानाशून्यत्वार्थ किञ्चिद्वयमेव निरूपयामः-तत्र सामायिकं चतुर्विंशतिस्तव इत्यागुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूी समवतरति, तथा गणनानुपूया च, तथाहि पूानुपूा गण्यमानमिदं प्रथम, पश्चानुपूर्ध्या तु षष्ठम्, अनानुपूयों तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नानि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्त्वात् क्षायोपशमिकभावनानि समवतरति, आह च भाष्यकार:-"छब्बिहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणकखओवसमयं तयं सव्वं ॥१॥ प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, उक्तं च-"देब्वाइचउन्भेयं पमीयए जेण तं पमाणंति । इणमझयणं भावोत्ति भाव[प]माणे समोयरइ॥१॥" भावप्रमाणं च गुणनयसङ्ख्याभेदतनिधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो, नयप्रमाणे तु यद्यपि-आसज उ सोयारं नए नयविसारओ बूया' इत्यादिवचनात् कचिन्नयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचारा
१पनिधनानि भाव क्षायोपशमिके भुरी समयतरति । यस्मात् श्रुतज्ञानावरणक्षयोपशम तकत्सनम् ॥1॥१व्यादिचतुर्द प्रमीयते येन तत्प्रभाष|मिति । इपमध्ययनं भाव इति भावप्रमाणे रामवत्तरति ॥ २ ॥ ३ आसाय तु श्रोतारं नयान नयविशारयो नूयात.
||१||
4-555
दीप
अनुक्रम [३२२-३२४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~508~