________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१५०] / गाथा ||११९-१२२|| ........
प्रत
SR4
सूत्रांक
[१५०]
गाथा:
CROSAROKAR
भावः । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा नियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुत्कृष्टं सन्ख्येयक, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम् , आगमे च यत्र कचिदविशेषितं सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम्, इदं चोत्कृष्टं सख्येयकमिस्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तस्यात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सख्येयकम् , अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्ट । निरूपयितुमाह
एवामेव उक्कोसए संखेजए रूवे पक्खित्ते जहएणयं परित्तासंखेजयं भवइ, तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । उक्कोसयं परित्तासंखेजयं केवइ होइ?, जहाणयं परित्तासंखेजयं जहणणयं परित्तासंखेजमेताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसं परित्तासंखेजयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रुखूणं उक्कोसयं परित्तासंखेजयं होइ । जहन्नयं जुत्तासंखेजयं केवइअं होइ?, जहपणयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुषणो जहन्नयं जुत्तासंखेजय होइ, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहणयं जुत्तासं
||--||
दीप अनुक्रम
[३११
-३१७]
JanEd.cahanel
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~486~