________________
आगम
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१५०] / गाथा ||११९-१२२|| .....
(४५)
प्रत
उपक्रमे
सूत्रांक
[१५०]
गाथा:
अनुयोऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरन
वृत्ति मलधा- वस्थितपल्पः कल्प्यते, अत एवाह-एस णं एवइए खेत्ते पल्ले'त्ति, यावन्तो द्वीपसमुद्रास्तैः सर्वपः 'अप्पु-11
पण त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्या, सपभृतो बुद्ध्या परिकल्प्यत इत्य, ततःप्रमाणहार ॥२३६॥
किमित्याह-'पढमा सलागत्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं ४ सलागाणं असंलप्पा लोगा भरिय'त्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोका-व्याख्यानादिह वक्ष्यमाणाः शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटिप्रकारेण संलपितुमशक्या असंलप्या, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता:-पूरितास्तथाप्युत्कृष्टं सख्येयकं न पामोति, आकण्ठपूरिता अपि हि लोकरूड्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सपशिखतया तथा ते नियन्ते यथा नैकोऽपि सर्षपस्तत्रापले माति तदा तद्भवतीति भावः, ननु सपशिखतया सर्वथा अभृतमपि लोके किं भृतमुच्यते, सत्यं, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं विदर्शयिषुराह-यथा कोऽत्र दृष्टान्तः2, इति शिष्येण पृष्टे सत्युत्तरमाह-तद्यथा नाम कश्चिन्मश्चः स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति, यच्च तदुत्तरकालं तत्र मचे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्सर्यदा संलपितुमशक्या अतिवहयः सम
||--||
दीप
अनुक्रम [३११-३१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~483~