________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.............. मूलं [१४८] / गाथा ||११८...|| ..............
प्रत सूत्रांक [१४८]
अनुयो वसतिः-निवासस्तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादी वसन्तं क
बमनिवार मलधा-18/चित्पुरुषं वदेत्-क भवान् वसति?, तत्राविशुद्धनगमो. भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्यु-181 उपक्रमे रीया त्तरं प्रयच्छति-लोके बसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वाद्, इत्थमपि च व्य-प्रमाणद्वारं
PIवहारदर्शनात्, विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यलोके वसामीति संक्षिप्योत्तर ॥२२५॥
|ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे बसामीति संक्षिप्सतरमाह, एवं भारतव-18 हर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम, एवं 'विसुद्धस्स णेगमस्स वसमाणो वसई | एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-पत्र गृहादी सर्वदा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादी वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः । एवमेवेत्यादि. लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनै
गमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्श-18 है| नादिति चेत्, नैतदेवं, मोषिते देवदत्ते स इह वसति न वेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लो-त
कव्यवहारस्य दर्शनादिति । 'संगहस्सेत्यादि, प्राक्तनात् विशुद्धखात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तार- २५॥ कारूढ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घ
दीप अनुक्रम [३१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~461~