________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१४८] / गाथा ||११८...|| ..............
45
प्रत
सूत्रांक [१४८]
चि देशतोऽपि भवत्यत आह-मितः परितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितादेराकृतिगण-11
स्वान्मेयसमारूढा, अयमन्त्र भावार्थ:-प्राक्तननयन्यस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्ता, अनिष्पन्नः | दाप्रस्थकोऽपि खकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वाथै कुन्नेव प्र
स्थका, तस्य तदर्धत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थका, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्य
वादित्वादिति । 'उज्जमुपस्से'त्यादि, ऋजुसूत्रः-पूर्वोक्तशब्दार्थः तस्य निष्पन्नखरूपोऽधेक्रियाहेतुः प्रस्थकोPISपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथा-18
प्रतीतेः, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले,8 तयोर्विनष्टानुत्पन्नत्वेनासत्वादिति। तिण्हं सहनयाण मित्यादि, शब्दप्रधाना नयाः शब्दनयाः-शब्दसमभिरूहैवंभूताः, शब्देऽन्यथास्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थ गमयन्ती-10 त्यतः शब्दनया उच्यन्ते, आबास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एवं प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयानां 'प्रस्थकार्थाधिकारज्ञः' प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थका, भावप्रधाना घेते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थक, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयो
दीप अनुक्रम [३१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~458~