________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
-१४७]
गाथा:
|I--II
दीप
अनुक्रम
[ ३००
-३०९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१४६- १४७] / गाथा ||११५-११८||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ २१२ ॥
* % %%
Ja intematon
कारणं, सेतं कारणं । से किं तं गुणेणं १, २ सुवणं निकसेणं पुष्कं गंधेणं लवणं रसेणं मइरं आसायएणं वत्थं फासेणं, से तं गुणेणं । से किं तं अवयवेणं १, २ महिसं सिंगेणं कुक्कुडं सिहाएणं हरिंथ विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्धं नणं चमरिं वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि चउपयं गवमादि बहुपर्य गोमिआदि सीहं केसरेणं वसहं कुकुहेणं महिलं वलयवाहाए, गाहा-परिअरबंधेण भडं जाणिजा महिलिअं निवसणेणं । सित्थेण दोणपागं कविं च एक्काए गाहाए ॥ १ ॥ सेतं अवयवेणं । से किं तं आसएणं १, २ अग्गिं धूमेणं सलिलं बलागेणं बुद्धिं अभ विकारेणं कुलपुत्तं सीलसमायारेणं - [इङ्गिता कारितैज्ञेयैः, क्रियाभिर्भाषितेन च । नेत्रवक्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ १ ॥] से तं आसएणं । से तं सेसवं । अनु-लिङ्गग्रहणसम्बन्धस्मरणस्य पञ्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानं तच त्रिविधं पूर्ववत् शे
१ विष कोभदन्त योरित्यभिधाननाममा को के दन्तोऽर्थी विषाणस्य.
Fir P&Praise Cnly
~ 435~
वृत्तिः
उपक्रमे प्रमाणद्वारं
) ॥ २१२ ॥