________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१४५] / गाथा ||११४...|| ...................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४५]
दीप अनुक्रम [२९९]
णि केव० वेउ० पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के०, तत्थ णं जे तेव० ते णं असंखिजा असंखेजाहिं उस्स० अवहीरंति कालओ खेत्तओ असं० सेढीओ पयरस्स असंखे० तासिणं सेढीणं विक्खंभसूई अंगुलबीयवग्गमूलं तइयवग्गमूलपडुप्पण्णं अहव णं अंगुलतइयवग्गमूलं घणप्पमाणमेत्ताओ सेढीओ, मुक्केल्लया जहा ओहिआ ओरालियाणं तहा भा०, आहा. जहा नेरइयाणं, तेअग० जहा एएसिं चेव वेउब्धिअसरीरा तहा भाणिअव्वा, से तं सुहमे खेत्तपलिओयमे, से तं खेत्तपलिओवमे, से
तं पलिओवमे, से तं विभागणिप्फपणे, से तं कालप्पमाणे (सू० १४५) । व्यन्तराणां सर्व नारकवद्वाच्यं, नवरं नारकेभ्यो व्यन्तराणामसङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्या विशेष इत्याह-'तासि णं सेढीण मित्यादि, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भमूचिः पूर्वो-13 क्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण खयमेव दृश्यति वाक्यशेषः, सा च पूर्वोक्तायाः पञ्चेन्द्रियतियेंगविष्कम्भसूचेरसख्येयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसख्येयगुणहीनत्वेन महादण्डके (पठितखात्, कियता पुनः प्रतिभागेन व्यन्तराः सर्व प्रतरमपहरन्तीत्याह-संखिजजोयणे'त्यादि, सङ्ख्येय
JaEETA
~428~