________________
आगम
(४५)
प्रत
सूत्रांक
[ १४५ ]
दीप
अनुक्रम
[२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा ||११४ ...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो० मलधा
रीया
॥ २०२ ॥
उव्वियसरीरा आहारगसरीरा य जहा पुढविकाइआणं तहा भाणिअव्वा, तेअगकम्मसरीरा जहा पुढविकाइयाणं तहा भाणिअव्वा । वणस्सइकाइआणं ओरालिअवेउव्वअआहारगसरीरा जहा पुढविकाइयाणं तहा भाणिअव्वा, वणस्सइकाइयाणं भंते! केवड्या तेअगसरीरा पं० १, गो० ! दुविहा पण्णत्ता, जहा ओहिआ तेअगकम्मसरीरा तहा वणस्सइकाइयाणवि तेअगकम्मगसरीरा भाणिअव्वा ।
औदारिकाणि बद्धानि मुक्तानि चात्रौधिकौदारिकवद्वाच्यानि केवलं यदोघिकबद्धानामसङ्ख्येयप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यं तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्, अत्र तु केवलटथ्वीकायमाश्रप्रस्तावादिति भावः, वैक्रियाहारकाणि वद्धानि अमीषां न सन्ति, मुक्तानि तु प्रावदेव मनुष्यादिभवेषु संभवन्ति, तानि तु मुक्तौधिकौदारिकवदभिधानीयानि तेजसकार्मणान्यत्रैवोक्तौदारिकवद्दृश्यानि, एवमप्रकाधिक तेजः कायिकेष्वपि सर्वे वाच्यं वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह - 'वाउकाइयाणं भंते!' इत्यादि, इहापि सर्व पृथिवीकायिकवद्वाच्यं, नवरं वैक्रियाणि बद्धान्यमीषामसइख्येयानि लभ्यन्ते तानि च प्रतिसमयमपट्टियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभः प्रदेशा भवन्ति तत्सङ्ख्यैः समयैरपट्टियन्ते, क्षेत्रपल्योपमासङ्ख्ये पभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः, 'नो
For P&Pase Cnly
~415~
वृत्तिः उपक्रमे
प्रमाणद्वारं
॥ २०२ ॥