________________
आगम
(४५)
प्रत
सूत्रांक [ १४५ ]
दीप
अनुक्रम [२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा ||११४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ २०० ॥
Ja Ekem
पयरस्स असंखिज्जइभागो तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखिज्जइभागो, मुकेलया जहा ओहिया ओरालिअसरीरा, असुरकुः केवइआ आहारगसरीरा पं० ?, गो० ! दुविहा पण्णत्ता, तंजहा- बद्धे० मुक्के०, जहा एएसिं चेव ओरा० तहा भा०, तेअगकम्म० जहा एए० वेउ० तहा भाणिअव्वा, जहा असुरकुमाराणं तहा जाव थणिअ० ताव भाणिअव्वं ।
'द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयं, न सद्रूपेण, अत एवोक्तंतत्र पानि बद्धानि तानि न सन्ति तेषां वैक्रियशरीरत्वे नौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि चौधिकमुक्तौदारिकवद्वाच्यानि यानि वैक्रियशरीराणि तानि तु बद्धान्येषाम सख्येयानि, प्रतिनारकमेकैक वैक्रियसद्भावात्, नारकाणां चासस्येयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यव सर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्य सङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति, ननु प्रतरासङ्ख्येयभागे असङ्ख्येया योजनको व्योऽपि भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभःश्रेण्यो भवन्ति ता इह गृह्यन्ते, नेत्याह--'तासि णं सेडीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः- विस्तरश्रे णिज्ञेयेति शेषः कियतीत्याह - 'अंगुली' त्यादि, अङ्गुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिः-राशिस्तत्र किलासरूयेयानि
For P&Pase Cnly
~ 411~
*
वृत्तिः
उपक्रमे
प्रमाणद्वारं
॥ २०० ॥