________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१४२] / गाथा ||१११-११२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
%4564562
[१४२]
गाथा: ||--||
जह अट्ठभागपलिओवमं उक्को० साइरेगं अट्ठभागपलिओवमं । वेमाणिआणं भंते! देवाणं केव० पण्णत्ता?, गो०! जह. पलिओवम उक्को तेत्तीसं सागरोवमाइं, वेमाणिआणं भंते! देवीणं केवइ० पण्णता?, गो०! जह० पलिओवम उक्को. पणपण्णं पलिओवमाइं, सोहम्मे णं भंते! कप्पे देवाणं, गो० जह. पलिओवम उक्को. दो सागरोवमाई, सोहम्मे णं भंते! कप्पे परिग्गहिआदेवीणं, गो०! जह० पलिओबमं उक्को० सत्त पलिओवमाई, सोहम्मे णं अपरिग्गहिआदेवीणं भंते ! के०१, गो! जह० पलिओवम उक्को पपणासं पलिओवम, ईसाणे णं भंते ! कप्पे देवाणं, गो! जह साइरेगं पलिओवर्म उक्को साइरेगाइं दो सागरोवमाई,ईसाणे णं भंते! कप्पे परिग्गहिआदेवीणं, गो०! जह• साइरेगं पलिओवम उक्को नव पलिओवमाई, अपरिग्गहिआदेवीणं भंते ! के०?, गो० जह. साइ. पलिओवमं उक्को. पणपपणं पलिओवमाइं, सणंकुमारे णं भंते ! कप्पे देवाणं, गो०! जह० दो सागरोवमाइं उ
दीप
रककरावर
अनुक्रम
[२८९
-२९२]
अस्य सूत्रस्य क्रम: १४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् १४२' इति क्रम मुद्रितं
~390