________________
आगम
(४५)
प्रत
सूत्रांक
[१३९]
गाथा:
II--II
दीप
अनुक्रम
[ २८९
-२९२]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ (मूलं+वृत्तिः)
मूलं [ १३९] / गाथा ||१०७-११०|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
इदमप्रपत्थोपमवत्सर्वं भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानत्वाद्व्यावहारिकपल्योपमे सङ्ख्येया वर्षकोव्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ॥ १३९ ॥
रइयाणं भंते! केवइयं कालं ठिई पं० १, गो० ! जहन्त्रेणं दसवाससहस्साई उक्कोसे तेत्तीस सागरोवमाई, रयणप्पहापुढविणेरयाणं भंते! केवइयं कालं ठिइ पं० १, गो० ! जहन्नेणं दस वा० उक्कोसेणं एवं सागरोवमं, अपजत्तगरयणप्पहापुढविणेरइयाणं भंते! केवइयं० पं०१, गो० ! जहन्नेणवि अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं, पज्जत्तगरयणप्प० नेरइयाणं भंते! केवइ० पं० १, गो० ! जहनेणं दसवा० अंतोमुहुतूणाई उक्कोसेणं एवं सागरोवमं अंतोमुहुत्तोणं, सकरप्पहापुढविनेरइआणं भंते! केवइ० पं० १, गो० ! जहनेणं एगं सागरोवमं उक्कोसेणं तिष्णि सागरोवमाई, एवं सेस पुढवीसु पुच्छा भाणियव्वा, वालुअप्पहापुढविनेरइयाणं जह० तिष्णि सागरोबमाई उक्को० सत्त सागरोवमाई, पंकप्पहापु० जह० सत्त० उको० दस सा०, धूमप्पहा
For P&Pase City
अस्य सूत्रस्य क्रम: ‘१४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं
~378~