________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३९] / गाथा ||१०७-११०|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१३९]
गाथा: ||--||
तु या उत्तिष्ठन्ति ता व्याहिक्यः त्रिभिस्तु याहिक्या, कथंभूत इत्याह-संसृष्ट' आकर्ण पूरितः 'सन्निचितः' प्रचयविशेषानिबिडीकृतः, किंबहुना ?, एवंभूतोऽसौ भृतो येन तानि वालाग्राणि मानिदेहेत् म वायुरपहरेत, अतीव निचितवादग्निपचनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज'त्तिनो कुथ्येयुः प्रचयवि-10 शेषादेव शुषिराभावात् वायोरसम्भवाच नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज'त्ति कतिपय-12 परिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च 'नो पूइत्ताए हब्बमागच्छेजत्ति न पूतिखेन कदाचिदप्यागच्छेयुः-न कदाचिदुर्गन्धितां प्राप्नुयुरित्यर्थः, 'तओ कति तेभ्यो वालाग्रेभ्यः समये समये एकैकंद
वालाग्रमपहत्य कालो मीयते इति शेषः, ततश्च 'जावइएण' मित्यादि, यावता कालेन स पल्यः 'क्षीणों हवालाप्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरएत्ति निर्गतो रजाकल्पसूक्ष्मवालाग्रो-18 |ऽपकृष्टधान्यरजाकोष्ठागारवत्, तथा 'निल्लेवित्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारानिर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारबदू, एभित्रिभिः प्रकारैर्निष्ठितो-विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एता-18 वत्कालखरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्ख्येयत्वात् सख्येयैः समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । 'से तमित्यादि निगमनम् । व्यावहारिक पल्योपमं निरूप्याथ सागरोपममाह-एएसिं पल्लाण' गाहा, 'एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्या
दीप अनुक्रम
[२८०
-२८८]
~374~