________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३४] / गाथा ||१००...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
वृत्तिः
[१३४]
अनुयो. मलधारीया
उपक्रम प्रमाणद्वारं
॥१७॥
गाथा: ||--||
अपजत्तगगम्भवक्कंतिअचउप्पयथलयरपुच्छा, गो.! जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स असं०, पजत्तगगब्भवतिअचउप्पयथलयरपुच्छा, गो०! जहन्नेणं अंगुलस्स सं० उक्को छ गाउआई, उरपरिसप्पथलयरपंचिंदियपुच्छा, गो०! जह० अंगु० असं० उक्कोसे० जोअणसहस्सं, समुच्छिमउरपरिसप्पथलयरपुच्छा, गो०! जह• अंगुल. असंखे० उको. जोअणपुहुत्तं, अपजत्तगसंमुच्छिमउरपरिसप्पथलयरपुच्छा, गो.! जह• अंगुलस्स अ० उक्कोसेणवि अंगुल० असं०, पजत्तगसम्मुच्छिमउरपरिसप्पथलयरपुच्छा, गो०! जह• अंगु० संखे० उकोसेणं जोअणपुहत्तं, गब्भवतियउरपरिसप्पथलयरपुच्छा, गो०! जहन्नेणं अंगु० असं० उक्को. जोअणसहस्सं, अपजत्तगगब्भवक्कंतियउरपरिसप्पथलयरपुच्छा, गो०! जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अं० असं०, पजतंगगम्भवतियउरप० पुच्छा, गो०! जहन्नेणं अंगु० संखेजइभागं उकोसेणं जोअणसहस्सं, भुअपरिसप्पथलयरपंचिंदियाणं पुच्छा, गो! जह० अंगु० अ०
दीप अनुक्रम
[२५७
॥१६७॥
-२७०]
~345~