________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम [२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१३४] / गाथा ||१००...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
सेणं सातिरेगं जोअणसहस्सं । बेइंदिआणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असं० उक्कोसेणं बारस जोअणाई, अपज्जतगाणं जहनेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पजत्तगाणं ज० अंगुलस्स सं० उक्कोसेणं बारस जोअणाई । तेइंदिआणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स अ० उक्कोसेणं तिष्णि गाउआई, अपज्जत्तगाणं जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अंगु०, पज्जत्तगाणं जहन्नेणं अंगुलस्स सं० उक्कोसेणं तिपिण गाउआई । चउरिंदिआणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स अ०, उक्कोसेणं चत्तारि गाउआई, अपज्जत्तगाणं जहन्नेणं उक्कोसेणवि अंगुलस्स अ०, पज्जत्तगाणं ज० अंगुल० सं० उक्कोसेणं चत्तारि गाउयाई ।
इहौधिक पृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १ ततस्तेषामेवौघतः सूक्ष्माणां २ ततः सूक्ष्माणामप्यपर्यासानां ३ तथा पर्याप्तानां ४ तत औधिकबादराणां ५ ततोऽमीषामेवापर्याप्तविशेषितानां ६ तथा पर्याप्तविशेषितानां ७ तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामङ्गुलासख्येयभाग एवावगाहना, किन्त्वसस्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते, एवमसे
For P&Palle Chly
~342~
watyw