________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३४] / गाथा ||१००...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
गाथा: ||--||
सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता?, अत्र भगवान् गौतममामल्योत्तरमाह-गौतम! द्विविधा-द्विप्रकारा प्रज्ञप्ता, तद्यथा-भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तवैविध्यलक्षणभेदकथनमप्रस्तुतमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तझेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासेतु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भवे-नारकादिपर्यायभवनलक्षणे आयु:समाप्तिं यावत्सततं धियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्हणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्सरवै|क्रिया, तब भवधारणीया जघन्यतोऽङ्खलास-ख्येयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पश्चधनुःशतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया वाद्यसमयेऽप्यनुलस्य सङ्ख्ययभाग एव भवति, तथाविधप्रयत्नाभावतोसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह-रयणप्पहा पुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु वकीपखकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोमोत्कृष्टायाः सकाशादुसरक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं-'नेरहया असुराई पुढवाई दियादओ तहय । पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥१॥' इति समयप्रसिद्धचतुर्विशतिदण्डकस्याद्यपदेऽवगाहना
गैरपिका अमुरादयः पृथिव्यादयः वीन्द्रियादयस्तथा च । पञ्चेन्द्रियास्तिर्यश्री नरा व्यन्तरा ज्योतिका वैमानिकाः ॥ १ ॥
दीप अनुक्रम
[२५७
-२७०]
~340~