________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम [२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३४] / गाथा ||९९-१०० ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ १६१ ।।
Ja Eben
ष्पद्यते, इदमुक्तं भवति-निश्चयनयः - "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥" इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यस्त्वे तैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यववहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन | व्यावहारिकः परमाणुरुक्तः, न च वक्तव्यम्-अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुउत्पातयति - 'से णं भंते!' इत्यादि, स भदन्त! व्यावहारिकपरमाणुः कदाचित् असिः खङ्गं तद्वारां वा क्षुरोनापितोपकरणं तद्धारां वा अवगाहेत - आक्रामेद् ?, अत्रोत्तरं, 'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमयोतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं, पुनः पृच्छति स तत्रावगाढः संश्छिद्येत वाद्विधा क्रियेत भियेत वा अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियते ?, उत्तरमाह-नायमर्थः समर्थः, नैतदेवमिति भावः, अत्रोपपत्तिमाह-न खलु तत्र शस्त्रं क्रामति, इदमुक्तं भवति-यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुर्यायो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयता मासादयतीति भावः । पुनरप्याह-स भदन्तानिकायस्य- वहेर्मध्येमध्येन - अन्तरे व्यतिव्रजेद्-गच्छेत् ?, हन्तेत्याद्युत्तरं पूर्ववत्, नवरं शस्त्रमिहानिशस्त्रं ग्राह्यं पुनः पृच्छति - 'से णं भंते! पुक्खले'
For P&Praise City
~333~
वृत्तिः
उपक्रमे प्रमाणद्वारं
।। १६१ ॥