________________
आगम
(४५)
प्रत
सूत्रांक
[१३३]
गाथा:
II--II
दीप अनुक्रम [२५३
-२५६]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१३३] / गाथा ||९२...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
पलं अतुला तुला अद्धभारो भारो, दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अपलाई पलं पंच पलसइआ तुला दस तुलाओ अद्धभारो वीसं तुलाओ भारो, एएणं उम्माणपमाणेणं किं पओअणं ?, एएणं उम्माणपमाणेणं पत्तागरतगरचोअअकुंकुमखंडगुलमच्छंडिआईणं दव्वाणं उम्माणपमाणनिव्वित्तिलक्खणं भवइ, से तं उम्माणपमाणे ।
उन्मीयते तदित्युन्मानम् उन्मीयते अनेनेति वा उन्मानमित्यादि, तत्र कर्मसाधनपक्षमधिकृत्याह - 'जं णं उम्मिणिजाई त्यादि, यदुन्मीयते - प्रतिनियतखरूपतया व्यवस्थाप्यते तदुन्मानं तद्यथा-अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भागः कर्षः, पलस्यार्द्ध अर्द्धपलमित्यादि, सबै मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरं पलाशपन्त्रकर्मारीपत्रादिकं पत्रं, चीयओ फलविशेषः, मत्स्यण्डिका- शर्कराविशेषः । अवमानं विवक्षुराह
से किं तं ओमाणे १, २ जण्णं ओमिणिज्जइ, तंजहा - हत्थेण वा दंडेण वा धणुकेण
१ पंचुत्तर प्र. तुला पति कोशयोः २ अनुरु प्र.
For P&Pase Cly
~318~
www