________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३३] / गाथा ||९२...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
वृत्तिः
अनुयो
उपक्रमे
मलधारीया
प्रमाणद्वार
गाथा: ||--||
॥१५१॥
ग्गले दुपएसिए जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंतपएसिए, से तं पएसनिष्फण्णे। से किं तं विभागनिप्फपणे ?,२ पंचविहे पण्णत्ते, तंजहा-माणे उम्माणे अवमाणे गणिमे पडिमाणे । से किं तं माणे ?, २ दुबिहे पण्णते, तंजहाधन्नमाणप्पमाणे अरसमाणप्पमाणे अ।से कितं धन्नमाणपमाणे १,२ दोअसईओपसई दो पसईओ सेतिया चत्तारि सेइआओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाइ दोणो सट्टि आढयाई जहन्नए कुंभे असीइ आढयाई मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे अट्र य आढयसइए वाहे, एएणं धण्णमाणपमाणेणं किं पओअणं?. एएणं धण्णमाणपमाणेणं मुत्तोलीमुखइदुरअलिंदओचारसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं धण्णमाणपमाणे । से किं तं रसमाणप्पमाणे १, २ धण्णमाणप्पमाणाओ चउभागविवहिए अभितरसि'हाजुत्ते रसमाणप्पमाणे विहिजइ, तंजहा-चउसटिआ४[चउपलपमाणा] बत्तीसिआ
दीप अनुक्रम [२५३-२५६]
॥१५१॥
~313~