SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ................. मूलं [१३१] / गाथा ||९२-|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो [१३१] उपक्र रीया ॥१५ ॥ गाथा ||१|| दिषु नायं दृश्यते तत्किमित्येवंभूतनाम्नामिहोपन्यासः, अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति-|| वृत्ति हैवहतीत्यादिकः कश्चिदायव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थों द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो । नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्धितोत्पत्तिहेतुरथोंऽस्ति माधि० तर्हि तद्धितोऽपि कस्मानोत्पद्यत इति चेत् ? लोके इत्यमेव रूढत्वादिति बेमा, अथवा अस्मादेवांद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीया:-तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति । अथ शिल्पतद्धितनामोच्यते वस्त्रं शिल्पमस्येति वास्त्रिका, तत्रीवादनं शिल्पमस्येति तात्रिका, तुन्नाए तंतुवाए इत्यादि प्रतीतम्, आक्षेपिपरिहारौ उक्तावेव, यह पूर्व च कचिद्वाचनाविशेषेप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् । अथ श्लाघातद्धितनामोच्यते-'समणे इत्यादि, श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिवन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगत- द्वितनाम राज्ञः श्वशुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्धितनामता, चित्रं च पूर्वगतं शब्दप्राभृतमप्रत्यक्षं च नः अतः कथमिह भावनाखरूपमस्मादृशैः सम्यगवगम्यते ।। समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम् , अत्र 'अदूरभवश्चेत्यण (पा०४-२-७०) न भवति, गिरिनगरमित्येव प्रतीतत्वात, विदिशाया अदूरभवं नगरं वैदिशम् , अन त्वदूरभवोखणू भवत्येव, इस्थमेव रूढ-ल त्वादिति । संयूथतद्धितनाम 'तरंगवइकारए इत्यादि, तद्धिनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यत दीप अनुक्रम [२४९ ॥१५ ॥ -२५१] ~311
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy