________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१३१] / गाथा ||९१-|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
अनुयो मलधारीया
वृत्तिः उपक्रमाधि
CCTO
SKAR
गाथा
॥१४७॥
||१||
निरुत्तिए। से किं तं सामासिए ?, २ सत्त समासा भवंति, तंजहा-दंदे अ बहुव्वीही, कम्मधारय दिग्गु अ । तप्पुरिस अव्वईभावे, एक्कसेसे अ सत्तमे ॥१॥से कित दंदे ?, २ दन्ताश्च ओष्ठौ च दन्तोष्टं, स्तनौ च उदरं च स्तनोदर, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वाश्च महिषाश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे समासे । से किं तं बहुब्बीहीसमासे?, २ फुल्ला इमंमि गिरिंमि कुडयकयंबा सो इमो गिरी फुल्लियकुडयकयंबो, से तं बहुव्वीहीसमासे । से किं तं कम्मधारए ?, २ धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए । से किं तं दिगुसमासे ?, २ तिपिण कडुगाणि तिकडुगं, तिपिण महुराणि तिमहुरं, तिणि गुणाणि तिगुणं, तिषिण पुराणि तिपुरं, तिषिण सेराणि तिसरं, तिणि पुक्खराणि तिपुक्खरं, तिपिण बिंदुआणि तिबिंदुअं, तिणि पहाणि तिपह, पंच नईओ पंचणयं, सत्त गया सत्तगयं, नव तुरंगा नवतुरंग, दस गामा दस
दीप अनुक्रम [२४७-२४९]
RROSTATES+
॥१४७॥
~305~