________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१३१] / गाथा ||८३-८४|| .................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
वृत्तिः माधि
गाथा
||१-२||
अनुयो दिनाना यः पुत्रादिनामित-पत्क्षिप्तः प्रसिद्धिं गत इतियावत् स एव नामतद्वतोरभेदोपचारानाना हेतु- मलधा- भूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाना नामोच्यत रीया I इति तात्पर्यम्, 'से तं नामेणं' । 'से किं तं अवयवेण'मित्यादि, अवयवोऽवयविन एकदेशस्तेन नाम यधा
'सिंगी सिंही त्यादिगाथा, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदं॥१४३॥
रुयादि चतुष्पद-गवादि बहुपदं-कणेशृगाल्यादि, अत्रापि पावलक्षणावयवप्रधानता भावनीया, 'कहि'ति ककुद-स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी-वृषभ इति, 'परियर गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भट-शरपुरुष जानीयात्-लक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन |
महिलां-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाकः-खिन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीसाक्षितेनैकेन सिकधेन जानीयाद, एकया च गाधया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयाद्, अय
मन्त्राभिप्रायो-यदा स नेपथ्यपुरुषायवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तवादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतयाऽप्रवृत्तात्वाद्गौणनानो भियत इति ८।
से किं तं संजोएणं ?, संजोगे चउव्विहे पण्णते, तंजहा-दव्वसंजोगे खेत्तसंजोगे
SAC45
दीप अनुक्रम [२३५-२३७]
॥१४३॥
~297