________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३१] / गाथा ||८३-८४|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
अनुयोग मलधा
रीया ॥१४॥
माधि
गाथा ||१-२||
विवक्षितवस्तधर्मस्य विपरीतो धर्मों विपक्षस्तद्वाचकं पदं विपक्षपदं तनिष्पन्न किञ्चिन्नाम भवति, यथावृत्तिः शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थ शिवा भण्यते, किं सर्वदा?, नेत्याह-नयेसु'इत्यादि, तत्र ग्रसते: बुद्ध्यादीन् गुणानिति ग्राम:-प्रतीतः, आकरो-लोहाद्युत्पत्तिस्थानं, नगर-कररहितं, खेदं-धूलीमयमाकारोपेतं, कट-कुनगरं, मडम्ब-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुर्ख-जलपथस्थलपथोपेतं, पत्तनं-नानादेशागत-II कापण्यस्थानं, तच द्विधा-जलपत्तनं स्थलपत्तनं च, रत्नभूमिरिस्यन्ये, आश्रमः-तापसादिस्थानं. सम्बाध:-अति-18
बहुप्रकारलोकसङ्कीर्णस्थानविशेषः, सनिवेशो-घोषादिरथवा ग्रामादीनां द्वन्द्व ते च ते सन्निवेशाश्चेत्येवं योभाज्यते, ततस्तेष ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते. अन्यदा स्वनियमः.12
तथा कोऽपि कदाचित्केनापि कारणवशेनाग्निः शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्ल|शब्दे समुचारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं खादच्यते, तदेवमेतानि शिवादीनि विशेष-IX विषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह-'जो अलत्तए' इत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आवृत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलावु तुम्बकमभिधीयते, य एव च सुम्भका शुभवर्णकारी स| एव कुसुम्भकः, आलवंते'त्ति आलपन्-अत्यर्थ लपन्नसमञ्जसमिति गम्यते, स किमित्याह-'विवलीयभासए'ति ॥१४२॥ भाषकादू विपरीतो विपरीतभाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथा हि सुबहसम्बद्धं
दीप अनुक्रम [२३५-२३७]
~295